SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥१२७॥ कारणतोज गमने पाश्चात्यसा मीलनार्थ रेखासंकेता विधिः। 32525052225ELLELESENELESAL2452323232 यद्यभ्यासे गच्छस्ततस्ते गच्छसमीपमेवाऽऽगच्छन्ति, अथ दूरे गच्छस्ततो द्विगव्यूतं 'गंतु'-गत्वा गच्छसमीपमेकं साधुं प्रेषयन्ति, तेऽप्यसंस्तरमाणा-अतृप्ता 'ईते' आगच्छन्ति यत्र गृहीतभिक्षाः साधवस्तिष्ठन्ति । अथ तृप्तास्ततस्तं साधुं विसर्जयन्ति, यदुत-पर्याप्तमस्माकं, यूयं भक्षयियाऽऽगच्छतेति, संकेतद्वारं व्याख्यातं तत्प्रसङ्गायातं च व्याख्यातम् ॥२७५॥ वसतिद्वारमुच्यते पढमबियाए गमणं गहणं पडिलेहणा पवेसो उ। काले संघाडेगो व-ऽसंथरंताण तह चेव ॥२७६॥ तस्यां वसतौ प्रथमद्वितीयपौरुष्यां गमनं स्यात, 'गहणं ति दंडछणदोरयचिलिमिलीणं ग्रहणं कृत्वा प्रविशन्ति, | | (ततः) तां प्रमार्जयन्ति, ततो गच्छः प्रविशति । कदाचिद् भिक्षाकाल एव प्राप्ताः [ ततः संघाटक एको वसतिं प्रमार्जयत्यन्ये भिक्षार्थ यान्ति । संघाटकाभावे एक एव गीतार्थो वसतिप्रत्युपेक्षणार्थ प्रेष्यते, यदेकोऽपि न प्राप्यते तदा 'असंथ.' अतृप्यन्तः सर्व एवाऽटन्ति, पश्चात्पूर्वप्रतिलेखितवसतौ प्रविशन्ति, यदा प्रतिलेखितवसतेयाघातस्तदा, 'तह चेवत्ति यथा भिक्षामन्विष्यन्ति तथा वसतिमपि मार्गयन्ति, लब्धायां च तत्रैव परस्परं हिण्डन्तः कथयन्ति, तत्र वसतौ निवर्तयन्ति ॥२७६॥ 'पढम-बिइयाए'त्ति द्वारमाह पढमबितियाए गमणं, बाहिं ठाणं च चिलिमिणीदोरे । घित्तूण इंति वसहा, वसहिं पडिलेहिउ पुट्विं ॥२७७॥ SRAELSLILS23232325E5252525252RSESEARSLIL5252522 ॥१२७। Jain Education Intematonal For Private & Personal use only www.jainedbrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy