________________
श्रीमती नोघनिर्युक्तिः
॥१२६॥
Jain Education
स्तत्र नासोत् सम्प्रत्यायातः, पूर्वप्रतिलेखितग्रामे एवंविधे जाते तत्र संघाटकः स्थाप्यते पाश्चात्यप्रत्रजितमीलनार्थ, तदभावे एकः, 'धु०' ध्रुव कार्मिको-लोहकारादिस्तस्य कथ्यते - वयमन्यत्र यास्यामस्त्वया पाश्चात्येभ्यः कथ्यंयदनेन मार्गेणागन्तव्यमिति । यदाऽसौ ग्रामः शून्यस्तदा मार्गेऽनभिप्रेते तिरश्चीनं रेखाद्वयं पात्यते, अभिप्रेते तु दीर्घा रेखां कुर्वन्ति ॥ २७३ ॥ यदेभिर्दोषैर्युको न स्यात् स ग्रामः ततस्तत्रैव प्रविशति, अन्तरालस्थ साधूनां वसतिज्ञानार्थमागच्छतां न कोऽपि साधुः प्रतिपालयति, एतदाह
जाणंत ठिए ता एउ, वसहीए णत्थि कोइ पडियरs | अण्णाऽजाणते, वावि संघाड - ध्रुवकम्मी ॥ २७४ ॥
पूर्व प्रत्युपेक्षितवसतिव्याघातेऽन्यस्यां वसतौ जायातां भिक्षार्थ स्थितेष्वजानत्सु वसतिज्ञापनार्थ संघाटको वहिः स्थाप्यते कर्मकाय वा कथ्यते, यदुत-साधवः समेष्यन्ति तेषामियं वसतिर्दर्शनीया कथ्या वा ॥ २७४ ॥ अन्तराले स्थापितं किं कर्त्तव्यमित्याह
जइ अब्भासे गमणं, दूरं गंतुं दुगाउयं पेसे ।
ते वि असंथरमाणा, इंति अहवा विसज्जति ॥ २७५ ॥
For Private & Personal Use Only
प्रत्युपेक्षित वसतिव्याघ कर्तव्यविधिः ।
॥ १२६॥
ainelibrary.org