________________
श्रीमती घनियुक्तिः ।१२५॥
कारणतोऽग्र
गमने | पाश्चात्यसाधु
मीलनार्थ रेखासंकेतादि विधिः।
3232222525232223232525LSSESEALSE.SELLI232
क्षेत्रप्रत्युपेक्षकाः केचन पुरतो गच्छस्य तिष्ठन्ति, केचन मध्ये, मार्गतश्च तिष्ठन्ति, ते हि मार्गाभिज्ञाः । 'दा०' उच्चारप्रस्रवणस्थानानि दर्शयन्ति गच्छस्य, 'भाषा' भावासन्नो अणहियासओ, तद्रक्षणार्थ, अयमर्थः-उच्चारादिना ! बाध्यमानस्य गच्छस्य ते मार्गज्ञाः स्थण्डिलानि दर्शयन्ति ॥२७॥
डहरं भिक्खग्गामे अंतरगामंमि ठावए तरुणे ।
उवगरणगहण असहू व, ठावए जाणगं चेगं ॥२७२॥ यत्र ग्रामे वासोऽभिप्रेतो भिक्षा वाऽटितुममिप्रेता, तत्र 'ड' लघीयसि सति अन्तरालग्रामे तरुणान् भिक्षार्थ || स्थापयेत् । तेषामुपकरणमन्ये गृह्णन्ति, अथ ते ग्रहीतुं न शक्नुवन्ति, ततस्तानेव भिक्षार्थ तत्र स्थापयेत् , मार्गझं चैकं तेषां मध्ये, येन ते सुखेनाऽऽगच्छन्ति ॥२७२॥
दूरट्ठिअ खुड्डलए, नव भड अगणी य पंत पडिणीए ।
संघाडेगो धुवकम्मिओ व सुण्णे णवरि रिक्खा ॥२७३॥ अथाऽसौ वासकभिक्षार्थमभिप्रेतो ग्रामो दूरस्थः स्यादुत्थितो वा-उद्वसितः, क्षुल्लो वा-पुरा सम्पूर्णो दृष्ट इदानीमर्द्धमुद्वसितमतः क्षुल्लकः, 'नव'-पुरा यत्रासीत्ततः स्थानादन्यत्राऽधुना जातः, भटाऽऽक्रान्तो वा जातः, अग्निना दग्धः, प्रान्तः पूर्व शोभनो दृष्टः सम्प्रति प्रान्तीभूतो विरूपोऽभूत, प्रत्यनीकाऽऽक्रान्तः, प्रतिलेखनाकाले प्रत्यनीक- । १ प्रान्तो राजदण्डितत्वात् ॥k॥
2SLRALLLLLLLLLLLLLLLLLLLLL0
॥१२५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org