________________
एकाकिनः स्वापेऽनेकध दोषाः।
श्रीमती || दीयते शोभनश्च गृह्यते मा गृहणन्तु स्तेनका इति ॥२६९॥ एकाकी यदि स्वपिति ततः को दोष इत्याह- . ओघनियुक्तिः
सुवणे वीसुवघातो, पडिबझंतो अ जो उ ण मिलेज्जा । ॥१२४||
जग्गण अप्पडिबज्झण, जइवि चिरेणं ण उवहम्मे ॥२७०॥ विष्वगेकाकिनस्तस्य स्वापे उपधिरुपहन्यते, एकाकी स्वपन् प्रमादवान् भवति । स्याद्यभियोगसंभवात, ततोऽ- | कल्प्यः स्यात्परिष्ठापनीयश्च, गच्छे तु स्वपतो नोपहन्यते, यतस्तत्र केचन सूत्रपौरुषीमन्ये द्वितीययामेऽर्थपौरुषी कुर्वन्ति । तृतीयप्रहरे आचार्या उत्तिष्ठन्ति, चतुर्थे सर्वेप्युत्तिष्ठन्ति, जागरतो नास्ति उपध्यपघातः। एकाकिनो जागरणं नास्ति । 'प०' प्रतिबध्यमानो व्रजादिषु क्षीरयाचनेच्छया यो न मिलेत्तस्याप्युपधिरुपहन्यते, यत एकाकिनः पर्यटनं नोक्तम् , अत एकाकिनो व्रजादिषु प्रतिवन्धेऽप्युपधिरुपहन्यते यः पुनर्जागर्ति तस्मिन् दिने मुक्तो न व्रजादिषु प्रतिबध्यते एवंविधस्तत्र दिनेऽमिलनपि नोपधिमुपहन्ति । 'जग्ग० जइ०' किं बहुना जाग्रनिशि गोकुलादिषु वा प्रतिबध्यमानो यद्यपि चिरेण मिलति बहुदिनैस्तस्यापि नोपहन्यतेऽप्रमादपरत्त्वात्तस्येति ॥२७॥ गच्छस्य गमनविधिमाह
पुरओ मझे तह मग्गओ य ठायंति खित्तपडिलेहा । दाइंतुच्चाराई, भावासण्णाइरक्खट्ठा ॥२७१॥
॥१२४॥
Jain Education
!
For Privale & Personal use only
www.jainelibrary.org