SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ एकाकिनः स्वापेऽनेकध दोषाः। श्रीमती || दीयते शोभनश्च गृह्यते मा गृहणन्तु स्तेनका इति ॥२६९॥ एकाकी यदि स्वपिति ततः को दोष इत्याह- . ओघनियुक्तिः सुवणे वीसुवघातो, पडिबझंतो अ जो उ ण मिलेज्जा । ॥१२४|| जग्गण अप्पडिबज्झण, जइवि चिरेणं ण उवहम्मे ॥२७०॥ विष्वगेकाकिनस्तस्य स्वापे उपधिरुपहन्यते, एकाकी स्वपन् प्रमादवान् भवति । स्याद्यभियोगसंभवात, ततोऽ- | कल्प्यः स्यात्परिष्ठापनीयश्च, गच्छे तु स्वपतो नोपहन्यते, यतस्तत्र केचन सूत्रपौरुषीमन्ये द्वितीययामेऽर्थपौरुषी कुर्वन्ति । तृतीयप्रहरे आचार्या उत्तिष्ठन्ति, चतुर्थे सर्वेप्युत्तिष्ठन्ति, जागरतो नास्ति उपध्यपघातः। एकाकिनो जागरणं नास्ति । 'प०' प्रतिबध्यमानो व्रजादिषु क्षीरयाचनेच्छया यो न मिलेत्तस्याप्युपधिरुपहन्यते, यत एकाकिनः पर्यटनं नोक्तम् , अत एकाकिनो व्रजादिषु प्रतिवन्धेऽप्युपधिरुपहन्यते यः पुनर्जागर्ति तस्मिन् दिने मुक्तो न व्रजादिषु प्रतिबध्यते एवंविधस्तत्र दिनेऽमिलनपि नोपधिमुपहन्ति । 'जग्ग० जइ०' किं बहुना जाग्रनिशि गोकुलादिषु वा प्रतिबध्यमानो यद्यपि चिरेण मिलति बहुदिनैस्तस्यापि नोपहन्यतेऽप्रमादपरत्त्वात्तस्येति ॥२७॥ गच्छस्य गमनविधिमाह पुरओ मझे तह मग्गओ य ठायंति खित्तपडिलेहा । दाइंतुच्चाराई, भावासण्णाइरक्खट्ठा ॥२७१॥ ॥१२४॥ Jain Education ! For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy