SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनिर्युक्तिः ॥ १२३॥ संकेतविधिर्वक्तव्यः । द्वितीयद्वारे वसतिः, पूर्वप्रतिलेखनवसति व्याघातेऽन्यवसतिग्रहणविधिर्वक्तव्यः, तृतीये सञ्जी, चतुर्थे साधर्मिकः, पञ्चमे वसतिर्वाच्या, 'विच्छिन्ना खुड्डलिया' इत्यादि०, षष्ठे स्थानस्थ: स्यात् । द्वारगाथेयम् || २६७|| अधुना संगारद्वयं व्याख्यानयन्नाह १ पाओसे संगारो, अमुई वेलाऍ णिग्गए ठाणं । अमुत्थ वसहि भिक्खं, बीओ खग्गूड संगारो ॥ २६८ ॥ सप्रदोषे संकेत आचार्येण कर्त्तव्यः, 'अमु०' अमुकया वेलया यास्यामः, निर्गतानां सतां अमुकत्र विश्रामस्थानं करिष्यामः। [अमुकत्र] वसतिर्भविष्यति । अमुक ग्रामे भिक्षाटनं कर्त्तव्यम् एकस्तावदयं संगार:- संकेत: । 'बिति०' अमुक द्वितीयः संकेतः खग्गूडस्य दीयते || २६८ || स चैवमाह रति ण चैव कप्पर, णीयदुवारे विराहणा दुविहा । पण्णवण बहुतरगुणे, अणिच्छ बीउव्व उवही वा ॥ २६९॥ साधूनां रात्रौ गमनमकल्प्यम्, दिवाऽपि तावन्नीचद्वारे द्विधा विराधना सतमस्कत्त्वादास्तां तावद् रात्रौ एष च धर्मश्रद्वया न गच्छति । 'प०' ततः स प्रज्ञाप्यते तत्र रात्रिगमने बहवो गुणा दृश्यन्ते - बालवृद्धादयः सुखेन गच्छान्त रात्रौ तृषया न वाध्यन्ते, अथ तथाऽपि नेच्छति गमनं, ततस्तदर्थ द्वितीयो दीयते, अथवा जीर्णोपधिस्तस्य १ ० न्नाह भाष्यकारः k Jain Education International For Private & Personal Use Only. सकारणे प्रदोषगमने संकेतद्वय करणम् । ॥ १२३॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy