________________
भाजप प्रतिलेखना।
पिनियुक्तिः
।।७४७॥ किम ?
॥ आगच्छत एव भाजनस्य तिर्यगूर्वाधो विलोक्यासबीभूतस्य गृहिणो हस्तं मात्र द्रव्यं त्रीव्यप्येतानि निरूपयेत् श्रीमती II ७४७॥ किम् ?
१मा ससिणिद्धो दउल्ले, तसाउलं गिण्ह एगतर दटुं । ॥३०२॥
परियत्तियं च मत्तं, ससणिद्धाईसु पडिलेहा ॥७४८॥ सस्निग्धादीनामेकतरमपि मात्रादौ दृष्टा तन्मा गृहाण । 'परिय'त्ति द्वारमाह भाष्यकार:-'परि'. परावर्तितं सद् गृहस्थादिमात्र सस्निग्धादिसमन्वितं भवति । तेषु सस्निग्धादिषु प्रत्युपेक्षणा कार्या ॥७४८॥ 'पडिय'ति द्वारमाह
पडिओ खलु दटुब्वो, कित्तिमसहाविओ य जो पिंडो ।
संजमआयविराहण, दिèतो सिट्ठि कब्बट्ठो ॥७४९॥ पात्रे पिण्डः पतितमात्रो विलोक्यः, किमयं कृत्रिमः ? योगेन निष्पन्नः, सक्त्वादि सिद्धपिण्डी२ वा। स्वाभाविकः कूरखोट्ट इव, यदि कृत्रिमः पिण्डः, स्फोटयित्वो न निरूपयति तदा संयमात्मविगधना भवति । दृष्टान्तः काष्ठश्रेष्ठिना, तेन हि संयोगपिण्डो न निरूपितः, तत्र सङ्कलिकाऽऽसीत् , राजकुले व्यवहारः, तेन काष्ठर्षिणा नियंढम् । अन्यः कदाचित्तादृशो न भ०, अतो निरूपणीयः ॥७४९॥ आत्मविराधनामाह--
१ 15 k। एतत्संज्ञकप्रतिमध्ये 'ससिणिद्धो' इति गाथाद्यभागो दृश्यते ।सं। २ सिद्धपिण्डी वा ।।
अप्रतिलेखनाया संयमात्मविराधने ।
॥३०२।।
For Private & Personal Use Only
-A
Jain Educati
mainelibrary.org