SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ भाजप प्रतिलेखना। पिनियुक्तिः ।।७४७॥ किम ? ॥ आगच्छत एव भाजनस्य तिर्यगूर्वाधो विलोक्यासबीभूतस्य गृहिणो हस्तं मात्र द्रव्यं त्रीव्यप्येतानि निरूपयेत् श्रीमती II ७४७॥ किम् ? १मा ससिणिद्धो दउल्ले, तसाउलं गिण्ह एगतर दटुं । ॥३०२॥ परियत्तियं च मत्तं, ससणिद्धाईसु पडिलेहा ॥७४८॥ सस्निग्धादीनामेकतरमपि मात्रादौ दृष्टा तन्मा गृहाण । 'परिय'त्ति द्वारमाह भाष्यकार:-'परि'. परावर्तितं सद् गृहस्थादिमात्र सस्निग्धादिसमन्वितं भवति । तेषु सस्निग्धादिषु प्रत्युपेक्षणा कार्या ॥७४८॥ 'पडिय'ति द्वारमाह पडिओ खलु दटुब्वो, कित्तिमसहाविओ य जो पिंडो । संजमआयविराहण, दिèतो सिट्ठि कब्बट्ठो ॥७४९॥ पात्रे पिण्डः पतितमात्रो विलोक्यः, किमयं कृत्रिमः ? योगेन निष्पन्नः, सक्त्वादि सिद्धपिण्डी२ वा। स्वाभाविकः कूरखोट्ट इव, यदि कृत्रिमः पिण्डः, स्फोटयित्वो न निरूपयति तदा संयमात्मविगधना भवति । दृष्टान्तः काष्ठश्रेष्ठिना, तेन हि संयोगपिण्डो न निरूपितः, तत्र सङ्कलिकाऽऽसीत् , राजकुले व्यवहारः, तेन काष्ठर्षिणा नियंढम् । अन्यः कदाचित्तादृशो न भ०, अतो निरूपणीयः ॥७४९॥ आत्मविराधनामाह-- १ 15 k। एतत्संज्ञकप्रतिमध्ये 'ससिणिद्धो' इति गाथाद्यभागो दृश्यते ।सं। २ सिद्धपिण्डी वा ।। अप्रतिलेखनाया संयमात्मविराधने । ॥३०२।। For Private & Personal Use Only -A Jain Educati mainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy