________________
श्रीमती धनियुक्तिः
गोचरीगतसाधे विशुद्धदृष्टिः
॥३०१॥
आगमणदायगस्सा, हेटा उवरि च होइ जह पुबि ।
संजमआयविराहण, दिटुंतो होइ वच्छेण (प्र.च्छंमि) ॥७४५॥ यथा-पूर्व गमने संयमात्मविराधने निरूपिते, एवमागमनेऽपि निरूपणीये । 'पत्त'त्ति द्वारम् । 'दिद्रुतो प्राप्तायां | मिक्षायां दाव्यां वा वत्सकेन दृष्टान्तः । यथैकस्मिन् वणिग्गृहे संखडयां वत्सस्य सारा केनापि न कृता, मध्याहने तेन रटितं, सालङ्कारया स्नुषया भक्तं पानं दत्तं यथा तस्य चार्या दृष्टिः,न नार्याम् , एवं साधारपि ।।७४५।। अथवा
पत्तस्स उ पडिलेहा, हत्थे मत्ते तहेव दवे य ।
उदउल्ले ससिणिद्धे, संसत्ते चेव परियत्ते ॥७४६॥ प्राप्तस्य गृहस्थस्य प्रतिलेखना कार्या, हस्त उदकाो न वेति, मात्र निरूपयति, द्रव्यं संसक्तं नवेति, एवं प्राप्तद्वार व्याख्यात नियुक्तिकृता। 'परिय'ति द्वारम् । परिवर्तितेऽधोमुखे कृते गृहिणा मात्रादौ यधुदका स्निग्ध, । उदकेनैव संसक्तं वा [संयुक्तमित्यपि] भ० । तन्न गृह्यते ॥७४६॥ ‘पत्त'द्वारमाह भाष्यकार:--
तिरियं उइढमहेवि य, भायणपडिलेहणं तु कायव्वं । हत्थं मत्तं दव्, तिण्णि उ पत्तस्स पडिलेहा ॥७४७॥
| गोचरीगतसाध प्रतिलेखना।
S
॥३०॥
सालंकारस्नुषयाkist
Eden
For Private & Personal Use Only
wrwww.amesbrary.org