SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीमतो ओपनियुक्तिः ॥३०॥ अनाभोगारि या जन्यविराधन गरविस अट्ठिय कंटय, विरुद्धदव्वंमि होइ आयाए । संजमओ छकाया, तम्हा पडियं विनिचिज्जा ॥७५०॥ गरः य आहारं स्तम्भयति कार्मणं वा, विषमस्थीनि कण्टकाबाहारे कदाचिद् भवन्ति, विरुद्ध वा किश्चिद्रव्यं स्याद् , अनिरूपणे २आत्मविराधना भवत्यसंयमश्च, षट्काया विराध्यन्ते पृथिव्यादीनां तत्र सम्भवान् , ततश्च पतितं 'बिगिचिज्ज'त्ति विलाकयेत् ।।७५०॥ अणभोगेण भएण य, पडिणी उम्मीस भत्तपाणमि । दिज्जा हिरण्णमाई, आवज्जणसंकणादिट्टे ॥७५१॥ अनाभोगेन ददाति, कदाचित्परसत्कं सुवर्णमुपहृतं, पुनश्र प्रत्याकलिता सती कलिकलङ्कभणत्साधोवेष्टयित्वा, प्रत्यनीकत्वेन वोन्मिथ्य-एकीकृत्य भक्तादिना दत्ते । एतद्दोष' विनापि ३यदि तन निरूपयति तदा-आवर्जन पूर्वोक्तसंयमविराधनादिदोषाणाम् , शङ्कना सुवर्णादौ दृष्टे राजादीनां भवति ॥७५१।। गुरुद्वारमाह--- उक्खेवे णिक्खेवे, महल्लया लुट्या वहो दाहो । अचियत्ते वोच्छेओ, छक्कायवहो य गुरुमत्ते ॥७५२॥ १ गराः-आहार'. k. २ • विराधना स्याद् संयमतश्च षट् 151 ३ • यदि न निरूपयति ।। ISI For Private & Personal Use Only ॥३०३॥ www.jainelibrary.org Jain Education International
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy