________________
IA
श्रीमती बोधनियुक्तिः ॥३०४॥
महतो भाजनस्योत्क्षेपे निक्षेपे-मोक्षणे गृहस्थस्य कटिभङ्गो भवति, पादस्योपरि वा पतन भ०, 'जह' साधुर्वक्ति |NII महता भाजनेन दीयता, ततश्च लुब्धता साधोरुपजायते। तस्य भाजनस्य साधोगहिणो वा पदोपरि पतने वधो भवति। गुरुभाजनउष्णत्वाद्दाहो या भ०, महाप्रमाणेन दीयमाने गृहिणोऽप्रीतिभ०, व्यवच्छेदो चा तद्रव्यान्यद्रव्ययाः, पट्कायवधश्च
दोषवर्जनम् । भण्डकपतने ॥७५२।। एतां गाथां भाष्यकृदाह--
गुरुदव्वेण व पिहिअं, सयं व गुरुय हवेज्ज जं दवं ।
उक्खेवे णिक्खवे, कडिभंजण पाय उवरि वा ॥७५३॥ गुरुद्रव्येण पिहितं, स्वयं वा यद् द्रव्यं गुरु भवति । तस्योत्क्षेपे निक्षेपे [च] कटिभङ्गो भ०, पादोपरि पतने आत्मवि० ७५३॥
महल्लेण देहि मा डहरएण, भिण्णे अहो इमो लुद्धो ।
उभए एगतरवहो, दाहो अच्चुण्ह एमेव ॥७५४॥ महना भाजनेन देहि, रमा डहरेणे'त्युक्ते मुनिना तथाकृते, अशक्नुवत्या कदाचित्तद्भाजनं भज्यते, भग्ने लुब्धो- ॥३०४॥ | यमिति बक्ति, पतिते उभयोरेकतरस्य वधो भः । अत्युष्णे द्रव्ये पतिते दाहो भवति ॥७५४।।
१ उष्णत्याहाघो बा Isi ki २ ० मा डहरेणत्ति लघुनेन्युः ।।
For Private & Personal use only
ranwr.amesbrary.org