SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ उपक्रमः। भीमती पिनियुक्तिः। // 2 // प्रतीतमेव तीर्थप्रवृत्तौ श्रुतस्य द्वादशाङ्गरूपस्यापि विशिष्टतर महत्त्वं, पर श्रुतं हि ज्ञानस्वरूपम् , ज्ञानञ्च गुणः, गुणस्य गुणिनो विनाऽनन्यथाभावित्वात् ज्ञानस्य पठनपाठनस्वाध्यायादिविषयत्वेन संरक्ष्यमाणत्वाच्च पठनपाठनादिकारकाणामावश्यकता सुतरां प्रतीतैव / 'ज्ञानं हि परोपजीव्यो हि गुणः' न हि ज्ञानेन लब्धमात्रेण गुणो वा दोषो वाऽनुभूयते परं! मोहस्य क्षयेण क्षयोपशमेन वोदयेन सह ज्ञानस्य साराऽसारत्वं निर्णीयते / __ अतः तीर्थप्रवर्तकश्रुतज्ञानस्याऽपि सारमयता मोहक्षयोपशमेन नियमिता ज्ञानिमिरावश्यकादिषु ग्रन्थेषु निर्दिष्टाऽस्ति / एवश्च "यागन् मोहस्य क्षयोपशमः विशिष्टरीत्या भवेत् , तदानुगुण्येन श्रुतज्ञानमपि तावदेव सम्यक ज्ञानतया परिणमेत् अभ्यहितं च मवेत्" इति निश्चीयते / - एषा च चिरत्नप्रथिता मर्यादा ज्ञानस्य विशिष्टतरमहत्त्वनियामका धीधनैः समुपासितगुरुचरणैः सम्यक परिमाव्यमाणा सती जिनशासने पश्चाऽऽचारमध्ये ज्ञानस्य ज्ञानाचाररूपेण गीयमानं महत्वं कीदृशं विशिष्टतरमिति च प्रदर्शयेत् / तथा ज्ञानाचारेऽपि कालाधष्टप्रकारेषु शब्दज्ञानस्य तु षष्ठे सप्तमे च प्रकारे समावेशः, परं! आद्यप्रकारे पञ्चमे अष्टमे च प्रकारे मोहक्षयोपशमयत्त धननाय ज्ञानस्य विशिष्ट मर्यादा सुनिहिता समभिलक्ष्येत / // 2 // Jain Education international For Private & Personal use only wasijainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy