________________ श्रीमती गोपनियुक्तिः। उमः। // 1 // // श्री-ओवनियुक्तयवचूरे रुपक्रमः // // श्रीवर्धमानस्वामिने नमः // अयि भोः! श्रीमज्जिनशासनसमाराधनसुदक्षसमायुक्तकरणपटिष्ठना-फलेग्रहित्वाऽधिगतिमत्ताविभाजिताः! सुहृद्यसकल नावजीवातुयतनाप्रधानसुसयंमपरिपालनानिबद्धलक्षाः ! विशदाऽतिरुचिर-सदनुबन्धि-प्रकर्षशालि-विशिष्टक्षयोपशमसहकृतभावदयासिन्धुममजिनवरेन्द्रोपदिष्टाऽऽगमतचपर्यालोचनविमलतममानसाः! मुमुक्षुता-विनीतता-समुपसम्पन्नताऽऽदि-नैकगुणगणराजिता:! सुभगतरमौभाग्याऽश्चिताः! श्रीमन्तः सुमाधुपरिपूतविद्वत्तासनाथा:! आगमिकाऽतिगहनपदार्थज्यालोडनक्षमधीपणानिकराऽधरीकृतसुग्गुम्वः ! श्रमणसङ्घाऽगण्याः ! महानुभावाः ! सादर' सप्रश्रयं विनम्र-वन्दनापुगे निवेद्यते यत्-श्रीमद्भिः करण वहणालयैः सूक्ष्मातिसूक्ष्मनिगोदस्थनीवानामपि कल्याणकपञ्चषु साताप्रदैः निरतिशयकरुणाप्राग्भारवलेन विशिष्टतपस्संयमवलेन निश्शेषप्रायःकृतोड़पि संसारः भवत्रयमितो यैः तीर्थकरनामाऽर्जनद्वारा स्वीकृत इत्युपेक्ष्यमाणविशिष्टमहत्त्वपरममर्मस्पशि-गभोरतरविचारणायां श्रामितप्रबलसुर-नरैः तीर्थकृद्भिर्ह द्धिः शासनस्थापनाहर्म्यपीठबन्ध एव आश्रवेभ्यः पापतरेभ्यः विरतेः सर्वथाऽकरणरूपाया अनन्य यासि सर्वाधिक महत्व सङ्घस्थापनया गगस्थापनया च प्रदर्शितम् / // 1 // Jain Education International For Private & Personal use only www.jainelibrary.org