________________
श्रीमती गोपनियुक्तिः
॥९॥
शिष्यान् केवलानामन्त्रयतः प्रतीच्छका बहिर्भावं चिन्तयन्ति, बाह्या वयमत्र । अथ प्रतीच्छकानालोचयतः शिष्या || क्षेत्रपरावर्तने बहिर्भावं मन्यन्ते, प्रतीच्छकाः सूत्रार्थग्रहणसमाप्तौ गच्छन्ति, तत आचार्य एकाकी संजात [संजायते इत्येवं दोषः सर्वे प्रष्टव्याः। ॥२०२॥ अथ वृद्धपृच्छायां
तरुणा बाहिरभावं, ण य पडिलेहोवही ण किइकम्मं ।
मूलयपत्तसरिसया, परिभूया वच्चिमो थेरा ॥२०३॥ वृद्धानालोचयतस्तरुणास्तथैवोपधिप्रत्युपेक्षणा-कृतिकर्म-पादक्षालनादि न कुर्वन्ति । तरुणान् पृच्छतो वृद्धा एवं | चिन्तयन्ति-'मूलम्' मौलम्-आद्यं यत्पर्ण निस्सारं परिपक्वायं तत्तुल्या वयम् , अत एव परिभूता बजाम इति स्थविराः चिन्तयन्ति ॥२०३।। अथ मतं वृद्धा न प्रष्टव्याः ? तन्न, यतः
जुण्णमएहिं विहूणं, जं जूहं होइ सुट्ठवि महल्लं । तं तरुणरहस-पोइय-मय-गुम्मइअं सुहं हंतुं ॥२०४॥
॥९७॥ जीर्णमृगैविहीनं यथूथं, सुष्ठ्वपि महत्तयूथं तरुणरभसे रोगे पोतितं निमग्नं, मदेन गुल्मयित-मूदं सुख' हन्तुं || [शक्यम् ॥२०४॥ तस्मात्सर्वे मिलिताः प्रष्टव्याः, कथं
Jan Edonal
For Privale & Personal use only