________________
श्रीमती मोघनिर्युक्तिः
॥९६॥
Jain Educatio
देशः, उत्थित उद्वसितः स देशो योऽपान्तराले, इत्येवमादयो दोषाः ||२०० || तत्राऽपि प्राप्तस्यैते दोषाः - पञ्चंत तावसीओ, सावय- दुब्भिक्ख - तेण - पउराई ।
णियग- पदुठुट्ठाणे, फेडण - हरियाइ (हरिहरिय) पण्णी ॥ २०२ ॥
स हि देशः प्रत्यन्तो म्लेच्छाद्युपद्रवोपेतः, तापस्यः - तापसप्रब्रजिताः प्रचुरमोहाः संयमाद् भ्रंशयन्ति । श्वापददुर्भिक्षयोर्भयं, 'ते०' स्तेनप्रचुराणि वा क्षेत्राणि, निजकः स्वजनादिरुत्प्रवाजयति, प्रद्विषयो वा तत्र कोपि, उद्वसितो देशः, 'फे० ' प्राकू तत्र वसतिरासीदधुनाऽपनीता कदाचित् स्यात्, हरितपर्णी - हरितं तत्र शाकादिबाहुल्येन भक्ष्यते तच्च साधूनां न कल्पते, दुर्भिक्षप्रायं वा, अथवा हरितपर्णी तत्र देशे केषुचिद् गृहेषु राज्ञो दण्डं दत्त्वा देवताबल्यर्थ पुरुषो मार्यते, स च पुरुषः प्रव्रजितादि भिक्षार्थं प्रविष्टः सन् । तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिह्न क्रियते तच्च गृहीतसंकेतो दुरत एव परिहरति, अगृहीतसंकेतच विनश्यति, तस्माद्गणं पृष्ट्वा गन्तव्यमिति । आचार्यः प्रत्युपेक्षकान् प्रेषयन् सर्वं गणमालोचयति ॥ २०९॥ एकैकालोचने इमे दोषासीसे जइ आमंत, पडिच्छ्रगा तेण बाहिरं भावं ।
जइ इयरा तो सीसा, ते वि समत्तंमि गच्छंति ॥ २०२॥
राज्ञा दण्डं दत्वा पुरुषो मार्यते इति क्रमः (का प्र० ) । २ बल्यर्थं लब्धनृपाज्ञः स्वगृहे आर्द्रवृक्षशाखाङ्कन गृहम् इति (का० प्र० )
१ 'गृहेषु देवता स्थर्य करोतीति भावः । सं० । ३
For Private & Personal Use Only
12
क्षेत्रदोषाः ।
॥९६॥
jainelibrary.org.