________________
क्षेत्रदोषाः।
श्रीमती
All भ्यायो वा मांसाद्याकीर्णत्वात् दुर्लभः ॥१९७।। पनियुक्तिः
... तम्हा पुव्वं पडिलेहिऊण पच्छा विहीऍ संकमणं । ॥९५॥
पेसेइ जइ अणापुच्छिउँ गणं तत्थिमे दोसा ॥१९८॥ तस्मात् पूर्वमेव प्रत्युपेक्ष्य पश्चाद्विधिना संक्रमणं कर्त्तव्यम् । यदुक्त' 'आमंतण'त्ति, तदाह – '०' प्रेषयति | यदि क्षेत्रप्रत्युपेक्षकान् गणमनापृच्छय तदेमे दोषाः ॥१९८॥
अइरेगोवहि-पडिलेहणाए कत्थवि गयत्ति तो पुच्छे ।।
खेत्ते पडिलेहेडं, अमुगथ गयत्ति तं दद्रं ॥१९९॥ अतिरिक्तोपधि-प्रत्युपेक्षणायां सत्यां ते कुत्र गता इति पृच्छन्ति शेषसाधवः । आचार्योप्याह-प्रत्युपेक्षितुममुकत्र क्षेत्रे गताः, तेप्याहुः तत् क्षेत्र न शोभनं ॥१९९॥ यतस्तत्र गच्छताम्
तेणा सावय-मसगा, ओमऽसिवे सेह-इत्थि-पडिणीए ।
थंडिल्ल-अगणि उटाण, एवमाइ भवे दोसा ॥२०॥ स्तेना अर्द्धपथे, श्वापदानि मशका वातिदुष्टाः। दुर्भिक्षमशिवं, यदि वा 'सेह'त्ति अभिनवप्रवजितस्य स्वजनाः सन्ति ते चोत्पबाजयन्ति, स्त्रियो वा मोहप्रचुराः, प्रत्यनीकोपद्रवः, स्थण्डिलानि न विद्यन्ते, अग्निना दग्धः स |
॥९५॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org