________________
मती नियुक्तिः ॥९४॥
विहरमाणानां गच्छगतानां विधिः।
उवएस-अणुवएसा, दुविहा आहिंडआ मुणेयव्वा ।
उवएस-देसदसण, थूभाई हुंति णुवएसा ।१९५॥ उपदेशाहिण्डिका अनुपदेशाहिण्डिकाः । देशदर्शनार्थ द्वादश वर्षाणि पर्यटन्ति सूत्राथौं गृहीत्वैते उपदेशोहिण्डकाः । स्तूपादिगमनशीला अनुपदेशाऽऽहिण्डकाः ॥१९५॥ विहरमाणानां गच्छगतानां विधिमाह
पुण्णंमि मासकप्पे, वासावासासु जयणसंकमणा ।
आमंतणा य भावे, सुत्तत्थ ण हायइ जत्थ ॥१९६॥ पूर्णे मासकल्पे वर्षावासे वा यतनया क्षेत्रान्तरे संक्रमणं कार्यम्, आचार्यः शिष्यानामन्त्रयति-पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले, चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु, क्षेत्रगमने [वा] भावं प्रतीक्षते कस्य किं क्षेत्रं रोचते? तत्र सर्वेषां मतं लात्वा यत्र सूत्रार्थ हानिन भविष्यति तत्र गमिष्यत्याचार्यः॥१९६॥ एतामेव व्याख्यानयति, अत्र यदुपन्यस्तं 'जयणसंकमणं'ति तदाह--
- अप्पडिलेहिअदोसा, वसही भिक्खं च दुल्लहं होज्जा ।
बालाइगिलाणाण व, पाउग्गं अहव सज्झाओ ॥१९७॥ अप्रत्युपेक्षणे इमे दोषाः । वसतिमिक्षा वा दुर्लभा स्यात् । बालादिग्लानानां प्रायोग्यं दुर्लभं भवेत् । स्वा
॥९४॥
Sain E
mational
For Private & Personal use only
Twww.jainelibrary.org