SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मती नियुक्तिः ॥९४॥ विहरमाणानां गच्छगतानां विधिः। उवएस-अणुवएसा, दुविहा आहिंडआ मुणेयव्वा । उवएस-देसदसण, थूभाई हुंति णुवएसा ।१९५॥ उपदेशाहिण्डिका अनुपदेशाहिण्डिकाः । देशदर्शनार्थ द्वादश वर्षाणि पर्यटन्ति सूत्राथौं गृहीत्वैते उपदेशोहिण्डकाः । स्तूपादिगमनशीला अनुपदेशाऽऽहिण्डकाः ॥१९५॥ विहरमाणानां गच्छगतानां विधिमाह पुण्णंमि मासकप्पे, वासावासासु जयणसंकमणा । आमंतणा य भावे, सुत्तत्थ ण हायइ जत्थ ॥१९६॥ पूर्णे मासकल्पे वर्षावासे वा यतनया क्षेत्रान्तरे संक्रमणं कार्यम्, आचार्यः शिष्यानामन्त्रयति-पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले, चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु, क्षेत्रगमने [वा] भावं प्रतीक्षते कस्य किं क्षेत्रं रोचते? तत्र सर्वेषां मतं लात्वा यत्र सूत्रार्थ हानिन भविष्यति तत्र गमिष्यत्याचार्यः॥१९६॥ एतामेव व्याख्यानयति, अत्र यदुपन्यस्तं 'जयणसंकमणं'ति तदाह-- - अप्पडिलेहिअदोसा, वसही भिक्खं च दुल्लहं होज्जा । बालाइगिलाणाण व, पाउग्गं अहव सज्झाओ ॥१९७॥ अप्रत्युपेक्षणे इमे दोषाः । वसतिमिक्षा वा दुर्लभा स्यात् । बालादिग्लानानां प्रायोग्यं दुर्लभं भवेत् । स्वा ॥९४॥ Sain E mational For Private & Personal use only Twww.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy