SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः ॥९८॥ थुइमंगलमामंतण, णागच्छइ जो य पुच्छिओ ण कहे । क्षेत्रप्रत्युपेक्ष तस्सुवरि ते दोसा, तम्हा मिलिएसु पुच्छेज्जा ॥२०५॥ Kकाणां, संख्या क्रमौ । स्तुतिमङ्गलं कृत्वा-प्रतिक्रमणस्यान्ते स्तुतित्रयं पठित्वा गुरुः सर्वानामन्त्रयति । आकारिते च दूरस्थो यो नाऽऽKa याति, यो वा पृष्टः सन्न कथयति, तस्योपरि ते दोषाः ॥२०५॥ तत एकत्रीभूतेषु-- केइ भणंति पुव्वं, पडिलेहिअ एवमेव गंतव्वं । तं च (प्र.तु) ण जुजइ वसही, फेडण आगंतु पडिणीए ॥२०६॥ केचनाचार्या भणन्ति यत्र क्षेत्रे प्रागपि स्थिता आसंस्तत्राप्रत्युपेक्ष्य गम्यते, तन्न-यस्मात्तत्र प्राक्तनी वसतिः कदाचिदपनीता, आगन्तुकः प्रत्यनीकः संजातः । एतद्दोषभयात् पूर्वदृष्टापि सा प्रत्युपेक्षणीया ॥२०६॥ इद च ते प्रष्टव्याः कयरी दिसा पसत्था ?, अमुई सव्वेसि अणुमई गमणं । चउदिसि ति दु एगं वा, सत्तग पणगं तिग जहणं ॥२०७॥ ॥९८॥ कतरा दिक् प्रशस्ता सुक्षेमपथेत्यर्थः, तेऽप्याहुः- अमुका दिक् सुक्षेमेति, सर्वेषामनुमतायां गन्तव्यं, चतसृष्वपि दिक्षु प्रत्युपेक्षका यान्ति । उपद्रवादिसंभवे तिसृषु, द्वयोरेकस्यां वा दिशि, कति यान्तीत्याह-स एकैकस्यां उत्कृ Jain Educatilah For Private & Personal use only स w.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy