________________
श्रीमती नियुक्तिः ॥९८॥
थुइमंगलमामंतण, णागच्छइ जो य पुच्छिओ ण कहे ।
क्षेत्रप्रत्युपेक्ष तस्सुवरि ते दोसा, तम्हा मिलिएसु पुच्छेज्जा ॥२०५॥
Kकाणां, संख्या
क्रमौ । स्तुतिमङ्गलं कृत्वा-प्रतिक्रमणस्यान्ते स्तुतित्रयं पठित्वा गुरुः सर्वानामन्त्रयति । आकारिते च दूरस्थो यो नाऽऽKa याति, यो वा पृष्टः सन्न कथयति, तस्योपरि ते दोषाः ॥२०५॥ तत एकत्रीभूतेषु--
केइ भणंति पुव्वं, पडिलेहिअ एवमेव गंतव्वं ।
तं च (प्र.तु) ण जुजइ वसही, फेडण आगंतु पडिणीए ॥२०६॥ केचनाचार्या भणन्ति यत्र क्षेत्रे प्रागपि स्थिता आसंस्तत्राप्रत्युपेक्ष्य गम्यते, तन्न-यस्मात्तत्र प्राक्तनी वसतिः कदाचिदपनीता, आगन्तुकः प्रत्यनीकः संजातः । एतद्दोषभयात् पूर्वदृष्टापि सा प्रत्युपेक्षणीया ॥२०६॥ इद च ते प्रष्टव्याः
कयरी दिसा पसत्था ?, अमुई सव्वेसि अणुमई गमणं । चउदिसि ति दु एगं वा, सत्तग पणगं तिग जहणं ॥२०७॥
॥९८॥ कतरा दिक् प्रशस्ता सुक्षेमपथेत्यर्थः, तेऽप्याहुः- अमुका दिक् सुक्षेमेति, सर्वेषामनुमतायां गन्तव्यं, चतसृष्वपि दिक्षु प्रत्युपेक्षका यान्ति । उपद्रवादिसंभवे तिसृषु, द्वयोरेकस्यां वा दिशि, कति यान्तीत्याह-स एकैकस्यां उत्कृ
Jain Educatilah
For Private & Personal use only
स
w.jainelibrary.org