SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मती नयुक्तिः तुल्येऽपि प्राणातिपातादौ विसदृशता ३६॥ सकाशाद् भदन्तस्य येनैवमुक्तम् ? उच्यते-- जयणमजयणं च गिही, सचित्तमीसे परित्तऽणते अ । णवि जाणंति ण यासिं, अवहपइण्णा अ (प्र.इ.)ह विसेसो ॥३॥ यतनामयतनां सचित्तादौ गृहिणो न जानन्ति, नवतेषामवधप्रतिज्ञा, अत एव विशेषः ॥८॥ किं च अविअ जणो मरणभया, परिस्समभया व ते विवज्जेइ । ते पुण दयापरिणया, मोक्खत्थमिसी परिहरंति ॥८४॥ 'ते' ति सापायान पथः ॥४॥ प्राणातिपाताऽऽपत्तावपि साधोगहिणा सह वैधर्यमाह अविसिट्ठमिवि जोगंमि, वाहिरे हो विहुरयाइ इहरा । सुद्धस्स उ संपत्ती, अफला जं देसिआ समए ॥५॥ अविशिष्टेपि-तुल्येऽपि योगे प्राणातिपातादौ बाह्य-बहिर्वतिनि, भवति विधुरता-विसदृशता, इतरथा शुद्धस्य साधोः संप्राप्तिः-प्राणातिपातापत्तिरफला यत्प्रदर्शिता समये तद्विरुध्यते ॥८५॥ एक मिवि पाणिवहंमि, देसिअं सुमहदंतरं समए । एमेव णिज्जरफला, परिणामवसा बहुविहीआ ॥८६॥ ॥४६॥ Jain Educ a tional For Privale & Personal use only Allrww.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy