________________
मती नयुक्तिः
तुल्येऽपि प्राणातिपातादौ विसदृशता
३६॥
सकाशाद् भदन्तस्य येनैवमुक्तम् ? उच्यते--
जयणमजयणं च गिही, सचित्तमीसे परित्तऽणते अ ।
णवि जाणंति ण यासिं, अवहपइण्णा अ (प्र.इ.)ह विसेसो ॥३॥ यतनामयतनां सचित्तादौ गृहिणो न जानन्ति, नवतेषामवधप्रतिज्ञा, अत एव विशेषः ॥८॥ किं च
अविअ जणो मरणभया, परिस्समभया व ते विवज्जेइ ।
ते पुण दयापरिणया, मोक्खत्थमिसी परिहरंति ॥८४॥ 'ते' ति सापायान पथः ॥४॥ प्राणातिपाताऽऽपत्तावपि साधोगहिणा सह वैधर्यमाह
अविसिट्ठमिवि जोगंमि, वाहिरे हो विहुरयाइ इहरा ।
सुद्धस्स उ संपत्ती, अफला जं देसिआ समए ॥५॥ अविशिष्टेपि-तुल्येऽपि योगे प्राणातिपातादौ बाह्य-बहिर्वतिनि, भवति विधुरता-विसदृशता, इतरथा शुद्धस्य साधोः संप्राप्तिः-प्राणातिपातापत्तिरफला यत्प्रदर्शिता समये तद्विरुध्यते ॥८५॥
एक मिवि पाणिवहंमि, देसिअं सुमहदंतरं समए । एमेव णिज्जरफला, परिणामवसा बहुविहीआ ॥८६॥
॥४६॥
Jain Educ
a
tional
For Privale & Personal use only
Allrww.jainelibrary.org