SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीमती | नियुक्तिः ॥४५॥ सर्वे ३३, उक्ता षट्काययतना ॥८॥ प्राहाऽन्यतरविराधनामन्तरेण प्रवृत्तिरेव न स्यात् तदा किं स्यात् इत्याह संयभादग्यात्मा सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा (प्र. क्खतो)। रक्षितव्यः। मुच्चइ अइवायाओ, पुणो विसोही ण याविरई ॥१॥ सर्वत्र संयमरक्षा कार्या तदभावेऽभिप्रेतार्थसिद्धयसिद्धेः, संयमादप्यात्मानमेव रक्षेत्, आत्माभावे तत्प्रवृत्त्यसिद्धेरात्मानमेव रक्षन्मुच्यतेऽतिपाताद्-हिंसादिदोषाद्, पुनस्तपसादिना विशुद्धिर्भवेत् । अथ मन्यसे पृथिव्याद्यतिपातोत्तरकाल विशुद्धिर्भवतु, किन्तु हिंसायां वर्तमानोऽविरतो लभ्यत इत्येकवतभङ्गे सर्वत्रतभङ्गः ? तदेतन्नास्ति, नचाविरतिः तस्याशयविशुद्धतया विशुद्धपरिणामत्वात् । ॥८शा संयमादप्यात्मा रक्षितव्यः, किमर्थमित्याह संजमहेउं देहो, धारिजइ सो कओ उ तदभावे ? । संजमफाइणिमित्तं, च देहपरिपालणा इट्ठा ॥८१॥ स च [संयमः] कुतस्तदभावे-देहाभावे, ततः संयमस्फातिनिमित्तं देहपरिपालनमिष्टम् ॥८॥ पर आह चिक्खल्ल-वाल-सावय-सरेणु-कंटय तणे बहुजले अ। लोगोऽवि णेच्छइ पहे, को णु विसेसो भयंतस्स ॥८२॥ ॥४५॥ चिक्खल्ल-व्याल-श्वापद-सरेणु-कण्टक-तृणान् बहुजलान् सोपद्रवपथो लोकोऽपि नेच्छति, को नु विशेषो ? लोकात् || Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy