________________
श्रीमती घनिर्युक्तिः
118811
पुढविद य पुढवीए, उदर पुढवितसवालकंटा य । पुढविवणस्सइकाए, ते चेव णु पुढविए कमणं ॥ ७८ ॥
पृथिव्युदकयोर्युगपद्मने प्राप्ते पृथ्व्यां गम्यम्, उदके पृथिवीत्र सादिसद्भावात् चशब्दाद्वनस्पतेश्च । पृथिवीवनस्पत्योः पृथिव्यैव गन्तव्यं, वनस्पतौ तदोषसंभवात् ॥ ७८||
पुढवितसे तसरहिए, णिरंतरतसे सुपुढविए चेव (प्र. गमणं) । आवस्काए, वणेण णियमा वर्णं उदए
॥७९॥
पृथिवीत्रसयोस् सरहिते - विरलत्रसेषु गम्य, निरन्तरेषु तु पृथिव्याम् | अकायवनस्पत्यो- वनस्पतिना गम्यम् उदके नियमाद्वनस्पतिसद्भावात् ॥ ७९ ॥
ऊ - वाउ - विहूणा, एवं सेसावि सव्वसंजोगा ।
णच्चा विराहण- दुगं, वज्जंतो जयसु उवउत्तो ॥ ८०॥
तेजस्कायवायुकायाभ्यां रहिताः शेषा अपि सर्वसंयोगा अन्येप्यनुक्ता भङ्गा झेयाः । सर्वथात्म-संयम - विराधनाद्वयं ज्ञात्वा द्वयं वर्जयेत् । उपयुक्तो यतस्व यतनां कुर्विति । यदुक्तं ' एवं सेसावि सव्व संजोगा' ते चामी - पृथिव्यप्वनस्पतिeg द्विक्संयोगाः ६, त्रिक सं. ४, चतुष्क सं. १ एवं ११ अचित्ते लब्धाः । एवं मिश्रः ११, सचितैश्च ११,
Jain Educationonal
For Private & Personal Use Only
कायद्वये विधिः ।
118811
ainelibrary.org