SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनिर्युक्तिः 118811 पुढविद य पुढवीए, उदर पुढवितसवालकंटा य । पुढविवणस्सइकाए, ते चेव णु पुढविए कमणं ॥ ७८ ॥ पृथिव्युदकयोर्युगपद्मने प्राप्ते पृथ्व्यां गम्यम्, उदके पृथिवीत्र सादिसद्भावात् चशब्दाद्वनस्पतेश्च । पृथिवीवनस्पत्योः पृथिव्यैव गन्तव्यं, वनस्पतौ तदोषसंभवात् ॥ ७८|| पुढवितसे तसरहिए, णिरंतरतसे सुपुढविए चेव (प्र. गमणं) । आवस्काए, वणेण णियमा वर्णं उदए ॥७९॥ पृथिवीत्रसयोस् सरहिते - विरलत्रसेषु गम्य, निरन्तरेषु तु पृथिव्याम् | अकायवनस्पत्यो- वनस्पतिना गम्यम् उदके नियमाद्वनस्पतिसद्भावात् ॥ ७९ ॥ ऊ - वाउ - विहूणा, एवं सेसावि सव्वसंजोगा । णच्चा विराहण- दुगं, वज्जंतो जयसु उवउत्तो ॥ ८०॥ तेजस्कायवायुकायाभ्यां रहिताः शेषा अपि सर्वसंयोगा अन्येप्यनुक्ता भङ्गा झेयाः । सर्वथात्म-संयम - विराधनाद्वयं ज्ञात्वा द्वयं वर्जयेत् । उपयुक्तो यतस्व यतनां कुर्विति । यदुक्तं ' एवं सेसावि सव्व संजोगा' ते चामी - पृथिव्यप्वनस्पतिeg द्विक्संयोगाः ६, त्रिक सं. ४, चतुष्क सं. १ एवं ११ अचित्ते लब्धाः । एवं मिश्रः ११, सचितैश्च ११, Jain Educationonal For Private & Personal Use Only कायद्वये विधिः । 118811 ainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy