________________
श्रीमती ओपनियुक्तिः
॥७५॥
शून्यगृहे आहारवि
बहिःस्थितस्तीवेण-छिद्रेण पश्यति, मालेन उपरितलस्थितः शठतया पश्यति, वायुप्रवेशेन-गवाक्षेण, अथवाऽन्येन प्रदेशेन शठत्वेन पश्यति, दृष्ट्वा गमनं करोति सागारिकः, अन्येभ्यः कथयति-यदुताऽऽगच्छत पश्यत पात्रके भुनानः साधुढेष्ट इति, तेऽप्यागच्छन्ति, पश्यामः किमेतत् सत्यं नवेति । दूरादागच्छतां समीपाद्वा विधिरयं ॥१५२।।
थोवं भुंजइ बहुअं, विगिचइ पउमपत्तपरिगुणणं ।
पत्तेसु कहिं भिक्खं, दिट्ठमदिटे विभासा उ ॥१५३॥
यदि दूरेण सागारिकास्ततः स्तोकं भुङ्क्ते, बहु भक्तं त्यजति गर्तादौ, अल्पसागारिकं करोति, १धूल्या वा आच्छादयति, अथाऽभ्यासे एव सागारिकास्ततः 'थोति अन्यथा व्याख्या, स्तोकं भुङ्क्ते यावन्मानं मुखे क्षिप्तमस्ति तावन्मात्रमेव भुङ्क्ते शेष त्यजति प्राग्वत् , पात्र पद्मपत्रसदृशं करोति, 'परिगु०' स्वाध्यायं करोति, प्राप्तास्ते पृच्छन्ति क्व भिक्षा कृता ?, दृष्टेऽदृष्टे च विभाषा विकल्पना । यदि भिक्षामटन् दृष्टस्त| दैवं वक्ति तत्रैव श्राद्धादिगृहे भिक्षा भुक्त्वेहाऽऽगतः ॥१५३॥ अथ न दृष्टस्ततः
अद्दिद्वे किं वेला, तेसि णिबंधमि दायणे खिसा ।
ओहामिओ उ बडुओ, वण्णो अ पहाविओ तहिअं ॥१५४॥ क।। १ धूल्या वा छादयति ॥KI
॥७५॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org