SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥७५॥ शून्यगृहे आहारवि बहिःस्थितस्तीवेण-छिद्रेण पश्यति, मालेन उपरितलस्थितः शठतया पश्यति, वायुप्रवेशेन-गवाक्षेण, अथवाऽन्येन प्रदेशेन शठत्वेन पश्यति, दृष्ट्वा गमनं करोति सागारिकः, अन्येभ्यः कथयति-यदुताऽऽगच्छत पश्यत पात्रके भुनानः साधुढेष्ट इति, तेऽप्यागच्छन्ति, पश्यामः किमेतत् सत्यं नवेति । दूरादागच्छतां समीपाद्वा विधिरयं ॥१५२।। थोवं भुंजइ बहुअं, विगिचइ पउमपत्तपरिगुणणं । पत्तेसु कहिं भिक्खं, दिट्ठमदिटे विभासा उ ॥१५३॥ यदि दूरेण सागारिकास्ततः स्तोकं भुङ्क्ते, बहु भक्तं त्यजति गर्तादौ, अल्पसागारिकं करोति, १धूल्या वा आच्छादयति, अथाऽभ्यासे एव सागारिकास्ततः 'थोति अन्यथा व्याख्या, स्तोकं भुङ्क्ते यावन्मानं मुखे क्षिप्तमस्ति तावन्मात्रमेव भुङ्क्ते शेष त्यजति प्राग्वत् , पात्र पद्मपत्रसदृशं करोति, 'परिगु०' स्वाध्यायं करोति, प्राप्तास्ते पृच्छन्ति क्व भिक्षा कृता ?, दृष्टेऽदृष्टे च विभाषा विकल्पना । यदि भिक्षामटन् दृष्टस्त| दैवं वक्ति तत्रैव श्राद्धादिगृहे भिक्षा भुक्त्वेहाऽऽगतः ॥१५३॥ अथ न दृष्टस्ततः अद्दिद्वे किं वेला, तेसि णिबंधमि दायणे खिसा । ओहामिओ उ बडुओ, वण्णो अ पहाविओ तहिअं ॥१५४॥ क।। १ धूल्या वा छादयति ॥KI ॥७५॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy