SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः ॥७४॥ शून्यगृहे आहारविधि आलोअणमालावो, अदिटुंमिवि तहेव आलावो । किं उल्लावं ण देसि ?, अदिट्ट णिस्संकिअं भुंजे ॥१५०॥ आलोकनं-निरूपणं करोति, दृष्टे आलापः क्रियते किमिह ? भवानागत इति, अदृष्टे तथैवालापः, अथैवमप्युक्तो न कश्चिदुत्तर ददाति, तदेदमुच्यते किमुल्लापं न ददासि ?, अथ न कश्चिद् दृष्टस्ततो निःशकिते भुक्ते ॥१५०॥ अथ भुञानस्य प्रकटीभूतस्ततः दिट्ठ असंभम पिंडो, तुज्झवि य इमोत्ति साह वेउव्वी । सोवि अगारो दोच्चा, णीइ पिसाउत्ति काऊणं ॥१५१॥ दृष्टेऽसम्म्रमः-भयं न कार्यम् । असम्भ्रान्तेन च तेन साधुना 'पिण्डो तुज्झ वि अ इमोतिस्वाहा' भिक्षापिण्डं गृहीत्वैवं करोति- अयं यमाय पिण्डः, अयं वरुणाय पिण्डः, अयं धनदाय पिण्डः, अयमिन्द्राय पिण्डः, तवाप्ययं पिण्डः स्वाहा । 'वेउवि'त्ति विकृतं शरीरं करोति, पिशाचगृहीत इव भूत्वा तिष्ठति । एवंविधं साधु दृष्या सोप्यगारी 'दोच्चा' इति भयेन णीइ-निर्गच्छति, 'पिसाउंति काऊणं-पिशाचोऽयमिति कृत्वा ॥१५१॥ यदा बहिःस्थ एव विलोकयति तदाऽयं विधिः-- तिव्वेण व मालेण व, वाउपवेसेण अहव सढयाए। गमणं च कहण आगम, दूरब्भासे विही इणमो ॥१५२॥ ॥७४॥ For Privale & Personal use only Jain Education in helibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy