SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः ॥७३॥ श्रमितस्य ऽऽहारभू रन्वेषणा रसवइ पविसण पासणमिअममिअमुवक्खडे तहा गहणं । पज्जत्ते तत्थेव उ, उभएगयरे य ओयविए ॥१४८॥ केनचिद् व्याजेन रसवतीशालायां प्रविशति साधुः, प्रविष्टश्च मितममितं चोपस्कृतम् इति पश्यत्ता-दर्शनं करोति। यदि स्वल्पं तदा मितं गृणाति । अथ बहु ततस्तदनुरूपं गृह्णाति । 'उग्गमदोसाइणमिति (१४५)गाथापूर्वार्द्व व्याख्यातम । तस्यामेव यदुपन्यस्तं 'तत्थ उत्ति तदाह-'पज्जत्ते'त्ति यदि पर्याप्तं भक्त लब्धं ततस्तत्रैव भुङ्क्ते । 'उभयेति भये श्रावकः श्राविका च 'ओयवियं'-साधुखेदज्ञ' यदि स्यात्, । 'एगतरं च ओयवियं अल्पसागारिकः - श्रावक इत्यर्थः अल्पसागारिका श्राविकेत्यर्थः ततो भुङ्क्ते ।।१४८॥ इदानीं 'णत्यि'त्ति व्याख्यायते असइ अपज्जत्ते वा, सुण्णघराईण बाहि संसद्दे ।। लट्ठीइ दारघट्टण, पविसण उस्सग्ग आसत्थे ॥१४९॥ असति तस्मिन्नुभये अल्पसागारिकश्राद्धश्राविकयोरभावे, यदा श्राद्धगृहे भक्त न पर्याप्त-न सतं तदान्यत्र भिक्षाटनं कत्वा. शन्यगृहादिषु याति, बहिरेव व्यवस्थितः संशब्द-कोशितोदिरूपं करोति, पश्चाइण्डेन द्वारघड़नं. प्रविषश्च यदि किश्चिन्न पश्यति तत ईर्यापथनिमित्तं कायोत्सर्ग' करोति मनागाश्वसितः सन् ॥१४९।। ततश्च ॥७३॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy