SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनिर्युक्तिः 110811 Jain Education Intela! अदृष्टे वाच्यं किं वेला वर्त्तते भिक्षाटनस्याथैवमप्युक्तानां तेषां पात्रकदर्शने निर्बन्धस्ततो दर्शयति दृष्टे च पात्रके तं बहुं खिंसन्ति धिक् त्वामसमीक्षितभाषिणं । 'ओहामिओ' ति पराजितो बहुभिस्तिरस्कृत इत्यर्थः । वर्णश्र यशः प्रख्यापितस्तत्रेति तस्मिन् भोजनविधौ 'सुण्ण' इत्ययमवयवो व्याख्यातः । इदानीं 'बाहि' सागार' ति व्याचष्टे || १५५।। सुष्णघरासह वाहि, देवकुलाईसु होइ जयणा उ । गच्छधाउखोभो, मरणं अणुकंपपडिअरणं ॥ १५५ ॥ शून्यगृहाभावे देवकुलादो याति वनादौ वा तत्रापीयमेव यतना । " बाहिं संसद लट्ठीइ दार घट्टणेति" पूर्वतत्रापि । अथ कथं बहिः सागारिकसंभवोऽत आह । ' तेगिच्छित्ति चिकित्सको वैद्यः स कदाचित्तस्य साधोभिक्षामटतः २' धातुखोभ'त्ति धातुवैषम्यं दृष्ट्वा इदं चिन्तयति । यद्यस्यामवस्थायामयं साधुर्भक्षणं करोति ततोऽवश्यं म्रियते । इत्यनुकम्पया 'पडियरणं' साधोरनुमार्गेण गत्वा निरूपणं करोति, यद्ययमिदानीमेव भोक्ष्यति, ततो निवारयिष्यामि वैद्यकशास्त्रपरीक्षणं वा कृतं भवति । एवमसौ वैद्यस्तस्यानुमार्गेण गत्वा लीनस्तिष्ठति साधुरपि ॥ १५५ ॥ इरियाई पडिकतो, परिगुणणं संधिआ भि का गुणिआ ? | अम्हं एसुवएसो, धम्मका दुविह पविती ॥ १५६ ॥ (१) असइ अपज्जत्ते वेति १४९ गाथास्थोऽयमंशः । ( २ ) इदं नास्ति || K || For Private & Personal Use Only भिक्षामर साधोः प वैद्यागमन देवकुलांद ॥७६॥ Tallibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy