________________
श्रीमती ओघनिर्युक्तिः
110811
Jain Education Intela!
अदृष्टे वाच्यं किं वेला वर्त्तते भिक्षाटनस्याथैवमप्युक्तानां तेषां पात्रकदर्शने निर्बन्धस्ततो दर्शयति दृष्टे च पात्रके तं बहुं खिंसन्ति धिक् त्वामसमीक्षितभाषिणं । 'ओहामिओ' ति पराजितो बहुभिस्तिरस्कृत इत्यर्थः । वर्णश्र यशः प्रख्यापितस्तत्रेति तस्मिन् भोजनविधौ 'सुण्ण' इत्ययमवयवो व्याख्यातः । इदानीं 'बाहि' सागार' ति व्याचष्टे || १५५।। सुष्णघरासह वाहि, देवकुलाईसु होइ जयणा उ । गच्छधाउखोभो, मरणं अणुकंपपडिअरणं ॥ १५५ ॥
शून्यगृहाभावे देवकुलादो याति वनादौ वा तत्रापीयमेव यतना । " बाहिं संसद लट्ठीइ दार घट्टणेति" पूर्वतत्रापि । अथ कथं बहिः सागारिकसंभवोऽत आह । ' तेगिच्छित्ति चिकित्सको वैद्यः स कदाचित्तस्य साधोभिक्षामटतः २' धातुखोभ'त्ति धातुवैषम्यं दृष्ट्वा इदं चिन्तयति । यद्यस्यामवस्थायामयं साधुर्भक्षणं करोति ततोऽवश्यं म्रियते । इत्यनुकम्पया 'पडियरणं' साधोरनुमार्गेण गत्वा निरूपणं करोति, यद्ययमिदानीमेव भोक्ष्यति, ततो निवारयिष्यामि वैद्यकशास्त्रपरीक्षणं वा कृतं भवति । एवमसौ वैद्यस्तस्यानुमार्गेण गत्वा लीनस्तिष्ठति साधुरपि ॥ १५५ ॥ इरियाई पडिकतो, परिगुणणं संधिआ भि का गुणिआ ? | अम्हं एसुवएसो, धम्मका दुविह पविती ॥ १५६ ॥
(१) असइ अपज्जत्ते वेति १४९ गाथास्थोऽयमंशः । ( २ ) इदं नास्ति || K ||
For Private & Personal Use Only
भिक्षामर साधोः प
वैद्यागमन
देवकुलांद
॥७६॥
Tallibrary.org