SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीमती मोघनियुक्तिः ॥७७॥ ईर्यापथिकी प्रतिक्रान्तः सन् कियन्मात्र परिगुणयति । गुणनात्समधातुं दृष्ट्वेद' वक्ति वैद्यः । संहिता कारणेऽस्थण्डिले चरकसुश्रुतरूपा का भवताधीता? येन गतमात्रणेव न भुक्त। साधुराहास्माकमयं सर्वज्ञोपदेशो यदुत-स्वाध्याय आहारस्तस्य कृत्वा भुज्यते । ततश्च धर्मकथां कथयति । पश्चात्तस्य द्विविधा प्रतिपत्तिः । कदाचित्संयतो भवेत् कदाचित् श्रावक नयनादिइति । देवकुलादौ भुजानस्यायं विधिः । तदभावेऽनुकूलमार्गव्यवस्थितं स्थण्डिलं प्रति प्रयाति ॥१५६॥ विधिश्च । थंडिल्लासइ चीरं, णिवायसंरक्खणाइ पंचेव । सेसं जा थंडिल्लं, असईए अण्णगामंमि ॥१५७॥ स्थण्डिले गत्वा भुक्ते, म्थण्डिलेऽसति यदि क्षुधा पीड्यते तदाऽस्थण्डिलेऽपि चीरं विस्तार्य पादयोरधः परिशाटरक्षणार्थ त्रीन् पश्च वा कवलान् भुङ्क्ते । शेष' स्थण्डिले नयति । तदऽलाभेऽन्यग्रामे प्रयाति तत्र च स्थण्डिले भुङ्क्ते । ॥१५७॥ यदुक्त 'कालदुवे'त्ति तदाह अपहुप्पंते काले, तं चेव दुगाउयं णऽइक्कामे । गोमुत्तिअदड्ढाइसु, भुंजइ अहवा पएसेसु ॥१५८॥ ७७॥ अथ तस्य गच्छतो योऽभिप्रेतग्रामः स क्रोशत्रये संजातः । ततः पर्याप्यमाणे प्रभूते काले सति पूर्वगृहीतं || भक्तं त्यक्त्वाऽन्यद् गृहणाति । अथाऽस्तमनकालस्ततस्तदेव क्षेत्रातिक्रान्तमपि भुङ्क्ते, यदि कालः पर्याप्यते Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy