________________
श्रीमती प्रोवनिर्युक्तिः
॥२९९ ॥
गृहस्थस्य प्रत्युपेक्षणा कार्या श्रोत्रादिभिरुपयोगं करोति, द्वारगाधेयम् ॥ ७३८ || कथं जिनकल्पिकादयो गृहणन्ति स्थविरा वा ? तदाह
णियमा उ दिगाही, जिणमाई गच्छणिग्गया हांति ।
थेरावि दिगाही, अदिट्टि करेंति उवओगं ॥ ७३९॥
नियमाद् दृष्टग्राहिणो जिनकल्पिकाः, स्थविरा अदृष्टेऽपि श्रोत्रादिभिरुपयोगं दत्वा ततः परिशुद्ध गृहगन्ति ।। १३९ || 'णीयदुवारकवाड' ति आह
णीयदुवारुवओगे, उड्डाह अवाउडा पदोसो य (प्र. पउसिज्जा ) । हियणमि अ संका, एमेव कवाड उघाडे ॥ ७४०॥
नीद्वारे निष्कुट्टन कृत्वोपयोगं निरीक्षणं कुर्वत उड्डाहः । कदाचिदप्रावृतास्त्रियस्तत्र भवन्ति तासां दर्शने प्रद्वेषं कुर्युः, हृते नष्टे वस्तुनि कश्चिद् गृहस्थानां शङ्कोपजायते । उद्घाटकपाटे एते दोषाः ||७४०||
Jain Education International
देहेणण्णसरीरेण व, दारं पिहिअं जणाउलं वावि । इइडरपत्थियलिदेण, वावि पहियं तर्हि वावि ॥७४१॥
स्थूलत्वाद्दातुर्देहेनान्यदेहेन वा पिहितं द्वार' भवति, 'तहिं वा वि' तत्रेइरादौ स्थगितद्रव्यं भवेचतो न गृह्यते ॥७४१ ॥
For Private & Personal Use Only
ग्रहणद्वारे नीचद्वारादि
।। २९९ ।।
www.jainelibrary.org