SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ गमनद्वारे श्रीमती घनियुक्तिः १२९८॥ ब्रान्ती सा स्त्री षडपि कायान् विराधयति-अधस्ताद् भुवि पृथिव्योनसतित्रसान् , वायुकार्य कचिद् दृतौ स्थितं ||४|| स्पृशन्ती व्यापादयेत् । तथोपरि फलवल्लिवृक्षशालाः-शाखा विराधयेत् तिर्यग् , जातमात्रमनुजान् तिरश्चोऽश्ववत्सकादीन संघट्टयेत् ॥७३६॥ अथैते दोषाः-- कण्टकादिदा कंटगमाई य अहे, उप्पिं अहिमादिलंबणे आया । विचारणा । तस्स सरीरविणासो, मिच्छत्तुड्डाह वोच्छेओ ॥७३७॥ कष्टकादयो वाऽधः स्युः, उपरि सर्पादिलम्बने आत्मवि०, दातुः शरीरविनाशो मिथ्यात्वं तस्यान्यस्य वा, प्रव| चनोपघातश्च, एतेषामेतावानपि प्रभावो नास्ति येन रक्षन्ति, गतं गमनद्वारम् ॥७३॥ ग्रहणद्वारमाह णीयदुवारुग्घाडण-कवाठिय देह दारमाइण्णे । इडिरपत्थियलिंदे, गहणं पत्तस्सऽपडिलेहा ॥७३८॥ . नीचद्वारे चक्षुषा निरूपयितुं न शक्नोति, अतस्तत्र न गृह्यते भिक्षा, उद्घाटकपोट-अनर्गलितकपाट न, किन्तु दत्तकपाट तत्र न गृह्यते, तथा दातुर्देहेन रुद्धे सति न गृ०, आकीर्ण-अन्यपुरुषेर्गमागमं कुर्वद्भिः । इड्डर-गन्त्र्या ॥२९८॥ दिरूपं, पत्थिका-बृहती पिटिका, अलिन्द-कुण्डकं, गृह्यते तस्मिन्निति ग्रहणं-प्रदेशः-अन्नभण्डकस्थान प्राप्तस्य 'अप'०यतः प्रत्युपेक्षणा न शुद्धयति अन्तरोदितैर्दोपैः, अतो न गृह्यते, यदि १शुद्धथति ततो गृह्यते, ततो ग्रहणप्रदेशं प्राप्तस्य १ शुद्धयति ततो ग्रहणप्रदेश ki For Privale & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy