________________
श्रीमती घनिर्युषितः
| २९७॥
कत्तंतीए लं, विक्खिण लोढण जति य णिवयं । पिंजण असोयवाई, भयणागणं तु एएसि ॥ ७३४ ॥ स्थूरं कर्त्तयन्त्याः कराद् गृ०, यतः सा न शङ्खचूर्णादिना हस्ताङ्गुलीः करोति, नाऽपि निष्ठीवनेन, रूतं faraणन्त्यां गृह्यते । उरिणणं - लोढणं यदि निवियं होइ, लोहिणीदिन्नो कप्पासघाणो लोढिओ अन्नोऽद्यापि न दिन्नो, पिज्जयन्त्या अशौचवादिन्या हस्ताद् गृह्यते [ यदि ] न हस्तौ प्रक्षालयति एवमेषां दारणां हस्ताद्भजनया ग्रहणं भवति ॥ ७३४ ॥ उना प्रतिद्वारगाथा, ततचोक्तं दातुद्वारम् गमनद्वारमाह
गमणं च दायगस्सा, हेट्टा उवरि च होइ णायव्वं ।
संजम आय विराहण, तरस सरीरे य मिच्छत ॥७३५॥
दातुभिक्षार्थमन्तर्गच्छतोऽधस्तादुपरि विज्ञेयम्, यदि न निरूपयति ततस्तस्य गच्छतः पृथिव्यादिविनाशात्साधोः संयमवि०, तस्य दातुः शरीरे सर्पादिना भ०, अतः स मिध्यात्वं यायाद्, यदुतैवंविधस्य दत्तम् ॥ ७३५|| इमां गाथां व्याख्यानयति
Jain Education International
१
वच्चंती छकाया, पमद्दए द्वितो उवरि तिरियं च । फलवल्लिरुकुखसाला, तिरिया मणुया य तिरियं तु ॥७३६ ॥
उरूणणं ति पाठ: lk Isl
For Private & Personal Use Only
गमनद्वारम् ।
॥२९७॥
www.jainelibrary.org