SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ || कण्डयन्त्यादी यतना। गृहणन्ति स्थविरकल्पिकाः, जिनकल्पिकादयस्तु यतःप्रभृत्यापनसचा भवति ततःप्रभृति न गृहणन्ति । स्थविरकल्पिका:| श्रीमती या स्तनोपजीविबालयुक्ताया हस्तान्न गृहणन्ति । जिनकल्पिकादयो यावद्वालस्तावत्परिहरन्ति ॥७३॥ कण्डयन्त्याधनियुक्तिःटा दियतनामाह-- ॥२९६॥ उक्खित्तऽपच्चवाए, कंडे पीसे वऽढ़ भज्जन्ती । सुकं व पीसमाणी, बुद्धीय विभावए सम्मं ॥७३२॥ उत्क्षिप्त मुशलमप्रत्यपाये मुक्त्वा ददाति तदा कल्पते, अचित्तं पेषयन्ती, सच्चित्ते पूर्वप्रक्षिप्ते पिष्टे अन्यस्मिन्न प्रक्षिप्ते सति चेद्ददाति ततो गृह्यते, (१पेषणं शिलायां घरट्टे वा) एवं भृज्जन्त्यपि 'अच्छृत्ति यदि पूर्वप्रक्षिप्त भृष्ट', अन्यदद्यापि न प्रक्षिप्तं, शुष्कं अचेतनं वा पिनष्टि ततश्च बुद्धथा विभाव्य निरूप्य गृणाति ॥७३२॥ इमां | गाथां भाष्यकार आह मुसले उकिखत्तमि य, अपञ्चवाए य पीस अचित्त । भज्जंती अच्छूढ़े, भुंजंती जा अपारद्धा ॥७३३॥ भर्जयन्ती पूर्वभष्टेऽन्याऽक्षेपेण, अच्छुढेऽक्षिप्ते, मुंज' यद्यद्यापि न विद्यालयति भक्तं यत्तद्भाजनगृहातं, तत उत्थाय ददाति ॥७३॥ १ () एतदन्तर्गतोऽश: k संज्ञक प्रतिमध्ये नास्ति । ॥२९६॥ Jain Education amed For Privale & Personal use only wwwrainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy