________________
__ श्रीमती ओघनियुक्तिः ॥१८४॥
सभेदा उपकरणप्रत्युपेक्षणा
|| कृत्वा च उपधि प्रत्युपेक्षते, योऽयमादिशब्दः स उपधिप्रकारप्रतिपादनार्थः ।।४२२॥ १उपकरणप्रत्युपेक्षणामाह
उवगरण वत्थपाए, वत्थे पडिलेहणं तु वोच्छामि ।
पुव्वण्हे अवरण्हे, मुहणंतगमाइ पडिलेहा ॥४२३॥ उपकरणप्रतिलेखना द्विधा-वस्त्रविषया पात्रविषया च, पूर्व वस्त्रप्रतिलेखनां वक्ष्ये, यतः प्रव्रजतः पूर्व वस्त्रोपकरणमेव दीयते सा च पूर्वाहणे, अपराहणे च मुखवस्त्रिकादिका स्यात् ॥४२३॥ तत्राऽयं विधिः--
उइढं थिरं अतुरिअं, सव्वं ता वत्थ पुव्व पडिलेहे ।
तो बिइअं पप्फोडे, तइयं च पुणो पमज्जेज्जा ॥४२४॥ वस्त्रोल कायोर्ध्व चाचार्यमतेन भविष्यति, नोदकमतेन वक्ष्यमाणं, तथा स्थिरं-सुगृहीतं कृत्वा प्रत्युपेक्षेत, अत्वरित-स्तिमितं २प्रत्युपेक्षेत-निरीक्षेत । ३सर्ववस्त्र पूर्व चक्षुषा निरीक्षेत एवं तावदर्वाग्भागः । परभागोऽपि परावृत्यैवमेव चक्षुषा निरीक्षेत, ततो द्वितीयवारायां प्रस्फोटयेत्, वस्त्रे षट् पुरिमाः कार्याः। तृतीयवेलायां हस्तगतान् प्राणिनः प्रमार्जयति ॥४२४॥ इमां गाथां व्याख्यानयन्नाह भाष्यकार:--
१ ०क्षणमाह ||ki २ प्र०' चक्षुषा निरीक्षेत ||kil ३ 'सव्व'ति सर्व वस्त्रं ॥kil
॥१८४॥
in
on
For Private & Personal use only