SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती ओघनियुक्तिः ॥१८४॥ सभेदा उपकरणप्रत्युपेक्षणा || कृत्वा च उपधि प्रत्युपेक्षते, योऽयमादिशब्दः स उपधिप्रकारप्रतिपादनार्थः ।।४२२॥ १उपकरणप्रत्युपेक्षणामाह उवगरण वत्थपाए, वत्थे पडिलेहणं तु वोच्छामि । पुव्वण्हे अवरण्हे, मुहणंतगमाइ पडिलेहा ॥४२३॥ उपकरणप्रतिलेखना द्विधा-वस्त्रविषया पात्रविषया च, पूर्व वस्त्रप्रतिलेखनां वक्ष्ये, यतः प्रव्रजतः पूर्व वस्त्रोपकरणमेव दीयते सा च पूर्वाहणे, अपराहणे च मुखवस्त्रिकादिका स्यात् ॥४२३॥ तत्राऽयं विधिः-- उइढं थिरं अतुरिअं, सव्वं ता वत्थ पुव्व पडिलेहे । तो बिइअं पप्फोडे, तइयं च पुणो पमज्जेज्जा ॥४२४॥ वस्त्रोल कायोर्ध्व चाचार्यमतेन भविष्यति, नोदकमतेन वक्ष्यमाणं, तथा स्थिरं-सुगृहीतं कृत्वा प्रत्युपेक्षेत, अत्वरित-स्तिमितं २प्रत्युपेक्षेत-निरीक्षेत । ३सर्ववस्त्र पूर्व चक्षुषा निरीक्षेत एवं तावदर्वाग्भागः । परभागोऽपि परावृत्यैवमेव चक्षुषा निरीक्षेत, ततो द्वितीयवारायां प्रस्फोटयेत्, वस्त्रे षट् पुरिमाः कार्याः। तृतीयवेलायां हस्तगतान् प्राणिनः प्रमार्जयति ॥४२४॥ इमां गाथां व्याख्यानयन्नाह भाष्यकार:-- १ ०क्षणमाह ||ki २ प्र०' चक्षुषा निरीक्षेत ||kil ३ 'सव्व'ति सर्व वस्त्रं ॥kil ॥१८४॥ in on For Private & Personal use only
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy