SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ मिती ।निर्युक्तिः १८५॥ 32 त्थे काउनि अ, परवयण ठिओ गहाय दसियते । तं ण भवति उक्कुडुओ, तिरिअं पेहे जह वित्तिो ॥ ४२५ ॥ ऊर्ध्वं द्विधा वस्त्रोर्ध्व कायार्ध्वं च इत्युक्ते नोदक आह- 'ठिओ' स्थितस्योर्ध्वस्य गृहीत्वा दशान्ते वस्त्रं प्रस्फोटयतः कायोर्ध्वं वस्त्रोर्ध्व च यथा स्याद् एवमुक्ते आहाचार्यः - तन्न भवति यस्मादुत्कुटुकस्थित स्तिर्यक् प्रसार्य वस्त्रं प्रत्युपेक्षेत । एतदेव नः कायोर्ध्व वस्त्रोर्ध्वं च [ नान्यत् " ], यथा चन्दनादिना विलिप्ताङ्गः परस्परमङ्गानि न लगयति एवं सोऽपि ॥ ४२५ || स्थिरादीनि पदान्याह - गृहीत्वा स्थिरं - निविडं, अत्वरितं - स्तिमितं, त्रिभागबुद्धया चक्षुषा प्रत्युपेक्षेत, द्वितीयबारायां प्रस्फोटयेत्, तृतीयबारायां प्रमार्जयेत् ||४२६ || प्रत्युपेक्षणां कुर्वतेदं कर्त्तव्यम् - १ घेत्तुं थिरं अतुरिअं तिभागबुद्धीय चक्खुणा पेहे । तो विइयं पप्फोडे, तइयं च पुणो पमज्जेजा ॥ ४२६ ॥ Jain Education International अणच्चाविअं अवलिअं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा णव खोडा, पाणी पाणपमजणं ॥४२७॥ ● सोऽपि प्रत्युपेक्षेत || k For Private & Personal Use Only कायोर्ध्ववस्त्रो - मीमांसा । ॥१८५॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy