SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पीमती नियुक्तिः १८६॥ प्रत्युपेक्षणायां पुरिमादिककर्तव्यानि। 25252323232625250342323232323232323252323232323 प्रतिलेखनां कुर्वता वस्त्रमात्मा च न नर्तयितव्यः, अवलितं वस्त्रं शरीरं च कार्य, नानुबन्धि प्रत्युपेक्षणं-नाऽनवरतमाखोडाटका]दि कार्य, सान्तरं 'कर्तव्यं, अमोसलि प्रत्युपेक्षणं कार्य, यथा मुसलं ऊर्ध्वमधस्तिर्यग् लगति नैवं प्रतिलेखना कार्या किन्तु यथा प्रतिलेखयत ऊर्ध्व पीठिषु, तिर्यक् कुड्यामधो भूमौ न लगति तथा कार्य, 'छप्पुरिमा' तत्र वस्त्रं चक्षुषा निरूप्यार्वाग्भागे त्रयः पुरिमाः कर्तव्याः, तथा परावृत्य परभागं निरूप्य पुनरपरे त्रयः | पुरिमाः एवमेते, षट् पुरिमाः षड्वारामित्यर्थः। नव खोटकाः कार्याः पाणेरुपरि, तथा प्राणिनां प्राजेनं पाणी नवैव वाराः कार्यम् ॥४२७॥ इमानि द्वाराण्याह वत्थे अप्पाणंमि अ, चउहा अणच्चाविअं च । अणुबंधि णिरंतरया, तिरिउड्ढह य घट्टणा मुसली ॥४२८॥ अनायितं चतुर्धा, अवलितं चतुर्धा, शरीरवस्त्रभेदात-अत्र प्रथमो भङ्गः शुद्धः, अनुबन्धः-निरन्तरतोच्यते, नानुबन्धेन प्रतिलेखयति । त्रिधा मुशली-ऊघट्टानाऽधोघाना तिर्यग्घटना, एवं न किञ्चिद्वस्त्रेण घट्टयति ॥४२८।। पूर्वोक्तमन यितादि कार्य, नेदं वक्ष्यमाणम्-. आरभडा सम्मदा, वज्जेयव्वा य मोसली तइया । पप्फोडणा चउत्थी, विक्खित्ता वेइया छट्ठा ॥४२९॥ १ 'सान्तरं = संविच्छेदम् ॥ सं०॥ SLoksattsRLSELLLLLLLLLLLLL232528 ॥१८६॥ Jain Education International For Private & Personal use only Hjainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy