________________
श्रीमती शोधनिर्युक्तिः
॥५२॥
श्रमणाः सन्तोऽपि नोक्ताः, शङ्का श्रमणीपृच्छायां 'किशोरवडवान्यायात् ' ॥९८॥ सढे चरिअकामो संकाचारी य होइ सइढीसुं ।
चेइयघरं व णत्थिह, तम्हा उ विहीइ पुच्छेजा ॥९९॥
चरितुकामो - भक्षयितुकामः, श्राविकायां शङ्का, नूनमयं तदर्थी चरितुकामश्र, अथ चैत्यगृहमेव केवलं पृच्छति, ततस्तदभावे 'वर्गचतुष्टयाभावे च तत्प्रभवगुणहानिः स्यात्, तस्माद्विधिना पृच्छेत् ||१९|| विधिपृच्छामाहगामदुवार भासे, अगडसंमीवे महाणमज्झे वा ।
पुच्छेज्ज सयं पक्खा, विआलणे तस्स परिकहणा ॥१००॥
ग्रामद्वाराभ्यर्णे कूपसमीपे वा महाजनसमुदाये वा स्वकं पक्ष पृच्छत्, किमस्मत्पक्षोऽस्ति नेति ? यदि परः पृच्छति at Hai स्वपक्ष: १, इत्येवं विचारणे तस्याग्रे परिकथना, पञ्चविधोऽस्मत्पक्षः चैत्यगृहादिः ॥१००॥ उक्तं पृच्छाद्वार । यदि चैत्यगृहमस्ति ततस्तत्रैव गन्तव्यं कथमित्याह-
Jain Education International
णिस्संकिअ थूभाइसु, काउं गच्छेज्ज चेइअघरं तु । पच्छा साहुसमीवं, तेऽवी अ संभोइया तस्स ॥ १०१ ॥
१ साधु-साध्वी श्रावक श्राविकारुपो वर्गचतुष्टयः ।
For Private & Personal Use Only
ग्रामद्वारे पृच्छाविधिः
॥५२॥
www.jainelibrary.org