SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीमती शोधनिर्युक्तिः ॥५२॥ श्रमणाः सन्तोऽपि नोक्ताः, शङ्का श्रमणीपृच्छायां 'किशोरवडवान्यायात् ' ॥९८॥ सढे चरिअकामो संकाचारी य होइ सइढीसुं । चेइयघरं व णत्थिह, तम्हा उ विहीइ पुच्छेजा ॥९९॥ चरितुकामो - भक्षयितुकामः, श्राविकायां शङ्का, नूनमयं तदर्थी चरितुकामश्र, अथ चैत्यगृहमेव केवलं पृच्छति, ततस्तदभावे 'वर्गचतुष्टयाभावे च तत्प्रभवगुणहानिः स्यात्, तस्माद्विधिना पृच्छेत् ||१९|| विधिपृच्छामाहगामदुवार भासे, अगडसंमीवे महाणमज्झे वा । पुच्छेज्ज सयं पक्खा, विआलणे तस्स परिकहणा ॥१००॥ ग्रामद्वाराभ्यर्णे कूपसमीपे वा महाजनसमुदाये वा स्वकं पक्ष पृच्छत्, किमस्मत्पक्षोऽस्ति नेति ? यदि परः पृच्छति at Hai स्वपक्ष: १, इत्येवं विचारणे तस्याग्रे परिकथना, पञ्चविधोऽस्मत्पक्षः चैत्यगृहादिः ॥१००॥ उक्तं पृच्छाद्वार । यदि चैत्यगृहमस्ति ततस्तत्रैव गन्तव्यं कथमित्याह- Jain Education International णिस्संकिअ थूभाइसु, काउं गच्छेज्ज चेइअघरं तु । पच्छा साहुसमीवं, तेऽवी अ संभोइया तस्स ॥ १०१ ॥ १ साधु-साध्वी श्रावक श्राविकारुपो वर्गचतुष्टयः । For Private & Personal Use Only ग्रामद्वारे पृच्छाविधिः ॥५२॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy