SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओघनियुक्तिः ॥५१॥ ग्रामप्रवेशे ऐहिक परत्रगुणाः । चतुर्विधा यतना-सांभोगिकसंयतसंयत्यन्यरसांभोगिक संयत-संयतीभेदात् ,(पुनरपि)एकैको द्विधा संयतसंयती भेदात् , चतुर्विधा यतना-द्रव्यादिः, एकैका द्विधा,-तत्र द्रव्यतः प्रासुकेन तदभावेनासुकेन, क्षेत्रतोऽकृतादिगृहे स्थातव्यं तदभावे उद्घाटनं गृहस्य कपाटादेरपि क्रियते, कालतः प्रथमपौरुष्यां प्रासुकं दीयतेऽलामे कृत्वापि दीयते, भावतः प्रासुकद्रव्येण, तदभावेऽप्रासुकेनापि समाधिर्विधीयते म्लानस्य ॥९६।। इयं द्वारगाथा प्रथमद्वारमाह इहलोइआ पवित्ती, पासणया तेसि संखडी सड्ढो । परलोइआ गिलाणे, चेइय वाई य पडिणीए ॥९७॥ (पडिदारगाहा) 'इहलोइत्ति द्वारं, प्रविष्टस्यायं गुणः-यानभिप्रवृतस्तदीयां-कदाचिद्वार्ता लभते यथा ततो निर्गत्याऽमुकुत्र तिष्ठन्ति, अत्रैव वा समागताः स्युः, ततस्तेषां पश्यत्ता-दर्शनं स्यात्तत्रैव कार्य समाप्तिः, संखडीत श्राद्धगृहाद्वा भक्त गृहीत्वा व्रजतः कालक्षेपो न भवति । द्वितीयद्वारं 'परलोइत्ति ग्लानप्रतिचरणचैत्यवन्दनवादिजयप्रत्यनीकोपशमनानि परत्रगुणाः पृच्छाद्वारं, ।।९७॥ अविधिपृच्छामाह अविही पुच्छा अस्थित्थ, संजया णत्थि तत्थ समणीओ। समणीसु अ ता नत्थी, संका य किसोरवडवाए ॥९८॥ संयताः सन्ती'ति विशेषप्रश्न आह-न 'सन्ति' सत्योऽपि श्रमण्यो नोक्ताः, अथ श्रमणीः पृच्छति आह-न'सन्ति'ताः, १ भेदात् , एकैको द्विधा कारणिक निःकारणिकभेदात् , अथवा तस्थितिका दुविह'त्ति तमैकैको० ॥6॥ For Private & Personal use only ॥५१॥ Jain Education International www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy