SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीमती || परिणामः सोऽव्यापादयन्नपि न मुच्यते वैरात्, उक्ता षटकाययतना ॥९४॥ इदानीं गच्छन् ग्रामादौ प्रविशति तत्र ||4|| गच्छता ग्रामचनियुक्ति का सामाचारीत्याह -- प्रवेशे ॥५०॥ पढमविइया गिलाणे, तइए सण्णी चउत्थ साहम्मी । सामाचारी पंचमियंमि अ वसही, छठे ठाणट्टिओ होइ ॥९५॥ दारं प्रथमद्वारे द्वितीयद्वारे च ग्लानविषया यतना, तृतीये श्रावकः, चतुर्थे साधर्मिकः साधुः, पञ्चमे वसतिः षष्ठेद्वारे वर्षाप्रतिघातात् स्थानस्थितो भवति । आह-तृतीये षडाधिकारा भविष्यन्ति, ततः किं केवलः संज्ञी संगृहीतः ? उच्यते-तुलामध्यग्रहणन्यायेन शेषाण्यपि गृहीतानि ॥९५॥ नन्वस्यातित्वरिताचार्यकार्यप्रवृत्तत्वात् कोऽवसरो ग्रामप्रवेशने ? उच्यते-- एहिअपारत्तगुणा, दुन्नि य पुच्छा दुवे य साहम्मी । तत्थेकेका दुविहा, चउहा जयणा दुहेक्केको (पडिदारगाहा) ॥९६॥ ___ तस्य ग्रामे प्रविशत ऐहिका भकपानादयः, परत्रगुणा ग्लानादिप्रतिजागरणादयः, प्रविशतस्तस्य पृच्छा द्विधा विध्यविधिभेदेन भवति, सार्मिकाश्च सांभोगिकान्यसांभोगिकभेदेन द्विधा, (तत्रपुनरेकैको द्विविधः) एकानेकभेदेन, ॥५०॥ १ वइएत्यादि० पदस्थचशब्दान्महानिनादनामक द्वारमाक्षिप्यते, तेन संज्ञीद्वारस्य मध्यता स्पष्टा । अथवा संज्ञीतरेषां वर्णनमग्रे भविष्यतीति ज्ञेयम् ।।(सं०) Jain Educa t ional For Privale & Personal use only ब w .jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy