________________
श्रीमती घनिर्युक्तिः
॥४९॥।
अणुमात्रोऽपि स्वल्पोऽपि बन्धो न बाह्यवस्तुनिमित्ताद् भणितः किन्त्वात्मपरिणामादेव, आह-यद्येवं न पृथिव्यादि यतना कार्या ? उच्यते - यद्यपि बन्धो न भवति तथाऽपि यत्नं विदधति मुनयः । पृथिव्यादौ विशुद्धपरिणाममभिलषन्तः ॥ ९१ ॥ यस्तु हिंसायां वर्त्तते तस्य परिणाम एव न शुद्ध इत्याह
जो पुण हिंसायणे, वट्टई तस्स गणु परीणामो । दुट्टो ण य तं लिंगं, होइ विसुद्धस्स जोगस्स ॥९२॥
यः पुनर्हि सायतनेषु-हिंसास्थानेषु वर्तते, ननु तस्य परिणामो दुष्टः, न च तद्विसास्थानवर्तित्वं लिङ्ग विशुद्धपरिणामस्य ||१२||
Jain Education International
हा या विशुद्धं परिणामं इच्छया सुविहिएणं ।
हिसाणा सव्वे, परिहरियच्वा (प्र. वज्जेयव्वा) पयते ॥९३॥
स्पष्टा ||९३|| तथा च-
वज्जेमित्ति परिणओ, संपत्तीए विमुच्चई वेरा ।
अविहितोऽवि न मुच्चर, किलिट्टभावो तिवातस्स ॥९४॥
वर्जयाम्यहं प्राणिवधादीत्येवं परिणतः सन् प्राणातिपातसंप्राप्तावपि विमुच्यते बैरात् कर्मबन्धात्, यस्तु क्लिष्ट
For Private & Personal Use Only
दुष्टपरिणर्तेबन्धोनान्यथा ।
118811
www.jainelibrary.org