SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीमती घनिर्युक्तिः ॥४९॥। अणुमात्रोऽपि स्वल्पोऽपि बन्धो न बाह्यवस्तुनिमित्ताद् भणितः किन्त्वात्मपरिणामादेव, आह-यद्येवं न पृथिव्यादि यतना कार्या ? उच्यते - यद्यपि बन्धो न भवति तथाऽपि यत्नं विदधति मुनयः । पृथिव्यादौ विशुद्धपरिणाममभिलषन्तः ॥ ९१ ॥ यस्तु हिंसायां वर्त्तते तस्य परिणाम एव न शुद्ध इत्याह जो पुण हिंसायणे, वट्टई तस्स गणु परीणामो । दुट्टो ण य तं लिंगं, होइ विसुद्धस्स जोगस्स ॥९२॥ यः पुनर्हि सायतनेषु-हिंसास्थानेषु वर्तते, ननु तस्य परिणामो दुष्टः, न च तद्विसास्थानवर्तित्वं लिङ्ग विशुद्धपरिणामस्य ||१२|| Jain Education International हा या विशुद्धं परिणामं इच्छया सुविहिएणं । हिसाणा सव्वे, परिहरियच्वा (प्र. वज्जेयव्वा) पयते ॥९३॥ स्पष्टा ||९३|| तथा च- वज्जेमित्ति परिणओ, संपत्तीए विमुच्चई वेरा । अविहितोऽवि न मुच्चर, किलिट्टभावो तिवातस्स ॥९४॥ वर्जयाम्यहं प्राणिवधादीत्येवं परिणतः सन् प्राणातिपातसंप्राप्तावपि विमुच्यते बैरात् कर्मबन्धात्, यस्तु क्लिष्ट For Private & Personal Use Only दुष्टपरिणर्तेबन्धोनान्यथा । 118811 www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy