________________
श्रीमती ओपनियुक्तिः ॥२३९॥
॥
पात्रलेपे नोट समाधानम्
साधोर्लेपं गृह्णतो दुःस्थितस्य पतनेनोत्तमाङ्गादिभञ्जनं, घट्टने-चलने रथस्य हस्तपीडा, आत्मविराधनेयं, यक्ष:-श्वा स हि याऽक्षप्रदेशमुल्लिहति सति प्रवचनोपघातः ॥५६८॥
गमणागमणे गहणा, तिहाणे संयमे विराहणया ।
महि-सरि-उम्मुग-हरिआ, कुंथू वासं रओ व सिया ॥५६९॥ लेपार्थ गमने ग्रहणे च आगमने संयमवि०, कथं ?, गच्छतो मही सचिचा भ०, सरिदुत्तरणेऽप्कायवि०, गृहणन् कदाचिद् उल्मुकं चालयति तितश्चाग्निविराधना] । गन्त्री हरितकुंथ्वादिमध्यव्यवस्थिता स्यात् , १कदाचिद् गतस्य वर्ष स्यात् रजःसंपातो वा ततस्तद्विराधना ॥५६९।। एवमुक्ते सूरिराह
दोसाणं परिहारो, चोयग ! जयणाइ कीरई तेर्सि ।
पाए उ अलिपंते, ते दोसा हुंति णेगगुणा ॥५७०॥ यतनया लेपस्य ग्रहणं कुर्वतस्तेषां दोषाणां परिहारः, पात्रेलिप्यमाने त एव दोषास्तदुक्ता अनेकगुणाःअनेकप्रकाराः स्युः ।।५७०॥ [दोषान् दर्शयन्नाह-]
१ भङ्गयन्तरेण संयमविराधनां दर्शयन्नाह-'कदाचिदि'त्यादि० स ... २ आत्मोपघातादयः स-1
॥२३९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org