SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओपनियुक्तिः ॥२३९॥ ॥ पात्रलेपे नोट समाधानम् साधोर्लेपं गृह्णतो दुःस्थितस्य पतनेनोत्तमाङ्गादिभञ्जनं, घट्टने-चलने रथस्य हस्तपीडा, आत्मविराधनेयं, यक्ष:-श्वा स हि याऽक्षप्रदेशमुल्लिहति सति प्रवचनोपघातः ॥५६८॥ गमणागमणे गहणा, तिहाणे संयमे विराहणया । महि-सरि-उम्मुग-हरिआ, कुंथू वासं रओ व सिया ॥५६९॥ लेपार्थ गमने ग्रहणे च आगमने संयमवि०, कथं ?, गच्छतो मही सचिचा भ०, सरिदुत्तरणेऽप्कायवि०, गृहणन् कदाचिद् उल्मुकं चालयति तितश्चाग्निविराधना] । गन्त्री हरितकुंथ्वादिमध्यव्यवस्थिता स्यात् , १कदाचिद् गतस्य वर्ष स्यात् रजःसंपातो वा ततस्तद्विराधना ॥५६९।। एवमुक्ते सूरिराह दोसाणं परिहारो, चोयग ! जयणाइ कीरई तेर्सि । पाए उ अलिपंते, ते दोसा हुंति णेगगुणा ॥५७०॥ यतनया लेपस्य ग्रहणं कुर्वतस्तेषां दोषाणां परिहारः, पात्रेलिप्यमाने त एव दोषास्तदुक्ता अनेकगुणाःअनेकप्रकाराः स्युः ।।५७०॥ [दोषान् दर्शयन्नाह-] १ भङ्गयन्तरेण संयमविराधनां दर्शयन्नाह-'कदाचिदि'त्यादि० स ... २ आत्मोपघातादयः स-1 ॥२३९॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy