SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीमती ओधनिर्युक्तिः ॥२४०॥ Jain Education उड्ढाई विरसंमी, भुजमाणस्स हुँति आयाए । दुग्गंधिभायमि य, गरहह लोगो पवयमि ॥५७१॥ तत्र विरसे पात्रे भुञ्जानस्योर्ध्वादि - छद्दं नादिदोषो भ० ततञ्चात्मविराधना, दुर्गन्धभाजने मिक्षां गृहणतो लोको गर्हति, ततश्च प्रवचनवि०, यन्नोदकेनोक्त' 'जक्खुलिहणे पवयणमि' [ ५६८ ] तत्रेदमुत्तरम् ॥५७१ ॥ पवयणघाया अण्णेवि, होंति (प्र. अत्थि ) जयणा उ कीरई तेर्सि । आयमणभोयणाई, लेवे तव मच्छरो को णु ? ॥५७२॥ प्रवचनोपघाताद् अन्येऽप्याचमनभोजनादयः सन्ति, किन्तु तेषां यतना क्रियते, ततश्च लेपे तत्र को मत्सरः ? ||५७२ || पात्रस्यालेपने संयमविराधनामाह - खंडंमि मग्गिअंमि अ, लोणे दिष्णंमि अवयवविणासो । अणुकंपाई पामि, होइ उदगस्स उ विणासो ॥ ५७३॥ एकेन साधुना ग्लानार्थ खण्डो मार्गितः, तस्मिन् विषये लवणमपि खण्ड' भण्यते, तेन श्राध्धेन लवणं मार्गितमिति कृत्वा दत्तं, पश्चात्तेन साधुना प्रतिश्रयगतेन लवणं दृष्ट्वा पृथ्वीकाय इति कृत्वा परिष्ठापितं खरपुरुषपात्रराजीषु For Private & Personal Use Only पात्राऽलेपने संयमविराधना । ॥२४०॥ ainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy