________________
श्रीमती बनियुक्तिः ॥२४॥
लेपैषणायाः जिनोक्तत्वम्।
लवणावयवाः प्रविष्टाः, ततो यदि तत्र पात्रे पानकादि लाति ततो. लवणविनाशः, अग्रहणे आत्मादिविराधना, १काभिकेऽर्थितेऽनुपयोगेन [प्रत्यनीकेन वाऽ]कायो दत्तः, ततः कटुकपात्रे तद्विनाशः ॥५७३।।
पूयणिअ-लग्ग-अगणी-पलीवणं गाममाइणो होज्जा ।
रोट्टपणगा तरंमी, भिगुकुंथादी व(प्र.य) छटुंमि ॥५७४॥ एकेन साधुना पूपलिका लब्धा, तल्लग्नसूक्ष्माङ्गारेण प्रदीप्तं पात्र दट्टण पत्तियं, तंपि वाडीए पडियं, गामपलीवणं जाय, यत्राग्निस्तत्र वायुः । अथवा लुट्टोऽपरिणतः स्यात् , पणगो उल्लीराइसु होइ [ततः] तविणासे तरुविणासो, वणस्सइविणासो, भृगू-राजिस्तत्र कुंवादयः स्युः । तत एवं षष्ठस्त्रसकायो विनाशितो भवति, अलिप्तपात्रे षट्कायविराधनैवम् ॥५७४।। २यन्नोदकेनोक्तं समये लेपैषणा जिनै!क्ता तोदमुत्तरम्
पायग्गहणंमि देसिअंमि, लेवेसणावि खलु वुत्ता ।
तम्हा आणयणा लिप-णा य पायस्स जयणाए ॥५७५॥ पात्रग्रहणे उक्ते लेपैषणोक्तैव द्रष्टव्या. तस्मादानयनं लेपस्य लिम्पनं यतनया कार्यम् ॥५७५।। अत्राह परः१ अर्थितेऽनुकम्पयाऽऽगार्या अप्कायो silk२ 'आया पबयणे'त्यादि ५६७ गाथायाम् ।।
॥२४॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org