SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीमती नियुक्तिः २४२॥ लेपविधौनोदकसमाधानम् । हत्थोवघाय गंतूण, लिंपणा सोसणा य हत्थंमि । सागारिए पभुजिंघ-णा य छक्कायजयणा य ॥५७६॥ लेपानयने हस्तोपघातो-हस्तबाधा भवति, ततः शकटसमीपं गत्वा लिप्यता, अथवा हस्ते लेपमानयतः संपातिमसत्त्वोपघातः, तस्माद् गत्वा पात्र' लेप्य, तथा तत् पात्रक लेपयित्वा पुनस्तस्य शोषणा हस्तव्यवस्थितस्य कार्या, येन सार्ने निक्षेपणदोषः परिहृतः स्यात् । आचार्य आह-हस्ते एवं शोष्यमाणे पात्रके आत्मोपघातादयो दोषा भवन्ति । लेपश्चानयनीयः, तत्र स साधुर्लेपार्थ गच्छन् यदि शय्यातरशकटानि पश्यति ततस्तेषु गृहणतो लेपे शय्यातरपिण्डो न लगति, लेपं गृहणता शकटप्रभुः पृच्छयः, अप्रच्छने दोषाः, लेपस्याघ्राणं कार्य, कटुरकटुर्वा, षट्काये यतना कार्या, इत्येतत्सर्व वक्ष्यति ॥५७६॥ आद्यावयवमाह चोदगवयणं गंतूण, लिपणा आणणे बहू दोसा । संपाइमाइघाओ, अतिउव्वरिए य उस्सग्गो ॥५७७॥ नोदकवचनं-गत्वा लेपनीयम् । यत आनयने हस्तोपघातः, तथा संपातिमसत्वोपघातः, अत्युद्धरिते लेपे उत्सर्गः-परिष्ठापनं स्यात् , ततोऽसंयमः ॥५७७।। एवमुक्ते गुरुराह एवंपि भाणभेओ, विआवडे अत्तणो य उवधाओ। णीसंकियं च पायंमि, गिण्हणे इहरहा संका ॥५७८॥ ॥२४२॥ Jain Educ a tional For Private & Personal use only 11. T wainelibrary.org Trail
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy