SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ बा श्रीमती पनियुक्तिः २४३॥ लेपविधौ नोदकसमाधानम् । एवमपि गत्वा लिम्पतो भाजनभेदो भ०, व्यापृतस्याऽऽकुलस्य पात्रकलेपनं ने] गन्त्र्याश्चलने आत्मोपघातो भ०, प्रकटे[ट'] लेपयतो नृणां निःशङ्कितं भ०-यथैतेऽशुचयो-येनाऽशुचिलेपेन लिम्पन्ति, इतरथा-अप्रकटेटि] लेपयतो लोकस्य शङ्कोपजायते किमप्यनेन लेपेन करिष्यन्ति ततः प्रतिश्रये आगत्य लेपना कार्या ॥५७८॥ १चोएइ पुणो लेवं, आणे लिंपिऊण तो हत्थे । __ अच्छउ धारेमाणो, सद्दवणिक्खेवपरिहारी ॥५७९॥ हस्ते पात्र लिप्तं २स धारयस्तिष्ठतु तावद् यावच्छोषमुपयाति । ततो यूयं सद्रवनिक्षेपपरिहारिणः, एतदुक्तं भवति-पात्र तोयामपि भुवि न निक्षिपथ कि पुनर्लेपलिप्तम् ।।५७९।। गुरुराह एवं होउवधाओ, आताए संजमे पवयणे य । मुच्छाई पवडते, तम्हा उ ण सोसए हत्थे ॥५८०॥ एवं हस्ते धारयतस्त्रिधात्मनि संयमे प्रवचने चोपघातः, कथं ? पात्र' हस्तस्थं धारयतः कदाचिन्मूर्छया प्रपतति, प्रपतितस्य चात्मोप०, पात्रकभेदे संयमोप०, तं साधुं पतितं दृष्ट्वा कश्चित्सागारिक एवं बयाद्यदुतैतदीय१ प्रत्यन्तरस्थितेय गाथा- प्र. जइ ते हत्थुवग्धाओ. आणिज्जंतम्मि होइ लेवम्मि । पडिलेहणाइचिटूठा, तम्हा उ प काई कायब्वा ॥ २ स तावद्धारयस्तिष्ठतु यावच्छोषमुप० ।। ॥२४३॥ Jain Education International For Privale & Personal Use Only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy