SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीमती घिनियुक्तिः ॥२४४॥ गुरुमनापृच्छ लेपे दोषः | सवज्ञन हस्ते पात्रधारणमुपदिशता अयमपायो भावी न दृष्ट इति प्रवचनोप० ॥५८०॥ दुविहा य होंति पाया, जुण्णा य णवा य जे उ लिप्पंति । जुण्णे दाएऊणं, लिंपइ पुच्छा य इयरेसिं ॥५८१॥ ____ यानि लेप्यानि तानि द्विधा, जीर्णानि पात्रकाणि गुरोः प्रदर्श्य लिम्पति, एवंविधान्येतानि पश्य लिम्प्यन्ते । उत नेति ?, इतरेषां नवानां लेपने पृच्छा कार्या, कि तानि लिप्यन्ते उत तिष्ठन्तु ? ॥५८१॥ आह-कः पुनरनाला पृच्छय लेपने दोषः ? उच्यते-एवं ज्ञात्वा मायावी लिम्पति-- पाडिच्छगसेहाणं, णाऊणं कोइ आगमणमाई । दढलेवेवि उ पाए, लिपइ मा एसु देज्जेज्जा ॥५८२॥ प्रतीच्छकाः-सूत्रार्थग्राहिणः, [सेहा] शिष्याः-अभिनवप्रव्रजिताः, एतेषामागमनं ज्ञात्वा कोऽपि दृढलेपान्यपि जीर्णानि लेपयति, मा भूदाचार्य स्तेभ्यो दद्यात् ॥५८२।। अहवावि विभूसाए, लिंपइ जा सेसगाण परिहाणी । अपडिच्छणे य दोसा, सेहे काया अओ दाए ॥५८३॥ अथवा दृढलेपमपि पात्र विभूषया लिम्पति, तत्र लिप्ते शेषाणां ग्लानादीनां परिहानिर्या सा सर्वा | ॥२४४॥ Jan E For Private & Personal use only anbrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy