________________
श्रीमती धनिर्युक्तिः
॥२४५॥
तत्कृतैव भव०, पात्राभावे गुरुः प्रतीच्छकान्न प्रतीच्छति, [ततः] निर्जराद्यभावः । शैष्यकस्यापि चेत्पात्राणि न दीयन्ते तदा विपरिणामः स्यात्. गृहीभूतः षट्कायान् हन्ति । अतो गुरुः पृच्छथः || ५८३ || कदा लेपस्य ग्रहणंदानं कर्त्तव्यमित्याह —
पुव्वण्हलेवदाणं, लेवग्गहणं सुसंवरं काउं ।
लेवरस आणणे लिंपणे य जयणाविही वोच्छं ॥ ५८४ ॥
पूर्वाणे पात्रकलेपनं करोति, येन प्रत्यूषसि लिप्त दिवसेन शुष्यति, 'लेपग्रहणं' गृह्यतेऽस्मिन्निति ग्रहणं शरावसं पुटं सुसंवृतं वस्त्रादिना कृत्वा लेपस्याऽऽनयने लिम्पने (च) यतनां वक्ष्ये || ५८४ || इमां गाथां व्याख्यानयतिपुव्वण्हे लेवगणं, काहंति चउत्थगं करेजाहि ।
असहू वासिअभत्तं, अकारऽलंभे य दितियरे ॥ ५८५ ॥
पूर्वाहणे लेपदानं करिष्यामीति कृत्वा चतुर्थमेकमुपवासं कुर्यात् । येन निर्व्यापारः सुखेन क०, यद्यसहिष्णुस्ततो वासिकमक्क भुक्त्वा लेपयति । अथवा तदकारकम् - अपथ्यं तस्याऽलम्भो वा ततोऽन्ये साधवो २लब्धिवन्त आनीय ददति ॥ ५८५॥
१ • कृत्वा लिम्पनाऽऽनयने यतनां k
Jain Education International
२ लब्धितः k
For Private & Personal Use Only
लेपे यतनाविधि
॥२४५॥
www.jainelibrary.org