SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीमती धनिर्युक्तिः ॥२४५॥ तत्कृतैव भव०, पात्राभावे गुरुः प्रतीच्छकान्न प्रतीच्छति, [ततः] निर्जराद्यभावः । शैष्यकस्यापि चेत्पात्राणि न दीयन्ते तदा विपरिणामः स्यात्. गृहीभूतः षट्कायान् हन्ति । अतो गुरुः पृच्छथः || ५८३ || कदा लेपस्य ग्रहणंदानं कर्त्तव्यमित्याह — पुव्वण्हलेवदाणं, लेवग्गहणं सुसंवरं काउं । लेवरस आणणे लिंपणे य जयणाविही वोच्छं ॥ ५८४ ॥ पूर्वाणे पात्रकलेपनं करोति, येन प्रत्यूषसि लिप्त दिवसेन शुष्यति, 'लेपग्रहणं' गृह्यतेऽस्मिन्निति ग्रहणं शरावसं पुटं सुसंवृतं वस्त्रादिना कृत्वा लेपस्याऽऽनयने लिम्पने (च) यतनां वक्ष्ये || ५८४ || इमां गाथां व्याख्यानयतिपुव्वण्हे लेवगणं, काहंति चउत्थगं करेजाहि । असहू वासिअभत्तं, अकारऽलंभे य दितियरे ॥ ५८५ ॥ पूर्वाहणे लेपदानं करिष्यामीति कृत्वा चतुर्थमेकमुपवासं कुर्यात् । येन निर्व्यापारः सुखेन क०, यद्यसहिष्णुस्ततो वासिकमक्क भुक्त्वा लेपयति । अथवा तदकारकम् - अपथ्यं तस्याऽलम्भो वा ततोऽन्ये साधवो २लब्धिवन्त आनीय ददति ॥ ५८५॥ १ • कृत्वा लिम्पनाऽऽनयने यतनां k Jain Education International २ लब्धितः k For Private & Personal Use Only लेपे यतनाविधि ॥२४५॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy