________________
श्रीमती नियुक्तिः २४६॥
लेपे शिष्यस्य पृच्छादिः।
कयकितिकम्मो छंदेण, छंदिओ भणइ लेवऽहं घेत्तुं ।
तुम्भपि अस्थि अट्ठो ?, आमं तं कित्तिअंकिं वा ? ॥५८६॥ स लेपार्थ यान् कृतद्वादशावर्तवन्दनः । 'छंदेनेति गुरुवाक्येन 'छन्दितः-अनुज्ञातः सन् भणति लेपमहं ग्रहीष्यामि, भवतामप्यस्ति लेपेनार्थः ? गुरुर्भणति२- ममास्ति कार्य, साधुर्भणति-कियन्तं ग्रहीष्यामि, "किंव'त्ति, किं मल्लिकया लेपेन वा तव प्रयोजनम् ?. आचार्यस्य लेपेनार्थः, स गच्छसाधारणनन्दीपात्रार्थ चिन्तां करोति ॥५८६।।
सेसेवि पुच्छिऊणं, कयउस्सग्गो गुरुं पणमिऊणं ।
मल्लगरूवे गिव्हइ, जइ तेसिं कपिओ होइ ॥५८७॥ कृतोत्सर्गः - कृतोपयोगो गुरुं नत्वा मल्लकं-शरावं लेपग्रहणार्थ, रूतं लेपाच्छादनार्थ, गृह्णाति चेत्तयोः कल्पिकः । स्यात्, यद्यसौ वौषणायां पात्रैषणायां च गीतार्थ इत्यर्थः ।।५८७।।
गीयत्थपरिग्गाहिअ, अयाणओ ख्यमल्लए घेत्तुं ।
छारं च तत्थ वच्चड़, गहिए तसपाणरक्वट्ठा ॥५८८॥ ३अथासौ मल्लकरूतयोगिणे न कल्पिकः, ततो गीतार्थपरिगृहीते स्वीकृते मल्लकरूते गृहीत्वा, क्षारं-भूति च लात्वा याति, लेपे गृहीते सति चीरमुपरि दत्चा लेपस्य, ततो रूतं, तपदुरि भूतिं ददाति, त्रसप्राणरक्षणार्थम् ।।५८८॥
१ . च्छिन्दितः ।। २ ० भणति-आमम् अस्ति कार्य , k ३ रूतं वा ।।
॥२४६॥
Jain Educa
t ional
For Private & Personal use only
lainelibrary.org