________________
__ श्रीमतो गोपनियुक्तिः ॥२४७॥
लेपे शय्यात पिण्ड विमर्श अविधि-अनुज्ञापना दृष्टान्त
यदुक्त नोदकेन सागारिकगच्या लेपो न ग्राह्यः, शय्यातरपिण्डभयात्तत्प्रतिषेधयति
वच्चंतेण य दिटुं, सागारिदुचकगं तु अब्भासे ।
तत्थेव होइ गहणं, ण होइ सो सागरिअपिंडो ॥५८९॥ ___ व्रजता दृष्ट सागारिकद्विचक्रं-शकटं, ततस्तत्रैव लेपग्रहण कार्य, न शय्यातरपिण्डो लगति ॥५८९।।
गंतुं दुचकमूलं, अणुण्णवेत्ता पहुंति साहीणं ।
एत्थ य पहुत्ति भणिए, कोई गच्छे णिवसमीवे ॥५९०॥ गत्वा द्विचक्रमूले चेत्तत्प्रभुः सन्निहितः - स्वाधीनः स्यात् तदाऽनुज्ञाप्यते, तदभावे 'कोऽत्र प्रभु'रिति पृच्छेत् ?, एवमुक्त कश्चित् पुरुष एवं ब्रूयात् । अत्र शकटे प्रभू राजा, एवमुक्ते कश्चिदगीतार्थोऽनुज्ञापनार्थ नृपान्ते याति ॥५९०।। एपोऽविधि-अनुज्ञापनादृष्टान्तोऽत्र
किं देमित्ति णरवई, तुझं खरमक्खिआ दुच्चक्केत्ति ।
सो अपसत्थो लेवो, एत्थ य भइतरे दोसा ॥५९१॥ कश्चित्साधुनूपशकटानि दृष्ट्वा, ज्ञापनार्थ नृपान्ते जगाम । किं ददामि ?, इत्युक्ते नृपेण, 'वर०' तैलमर्पितेषु
॥२४७॥
।
Jain Education International
For Privale & Personal use only
www.jainelibrary.org