SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ __ श्रीमतो गोपनियुक्तिः ॥२४७॥ लेपे शय्यात पिण्ड विमर्श अविधि-अनुज्ञापना दृष्टान्त यदुक्त नोदकेन सागारिकगच्या लेपो न ग्राह्यः, शय्यातरपिण्डभयात्तत्प्रतिषेधयति वच्चंतेण य दिटुं, सागारिदुचकगं तु अब्भासे । तत्थेव होइ गहणं, ण होइ सो सागरिअपिंडो ॥५८९॥ ___ व्रजता दृष्ट सागारिकद्विचक्रं-शकटं, ततस्तत्रैव लेपग्रहण कार्य, न शय्यातरपिण्डो लगति ॥५८९।। गंतुं दुचकमूलं, अणुण्णवेत्ता पहुंति साहीणं । एत्थ य पहुत्ति भणिए, कोई गच्छे णिवसमीवे ॥५९०॥ गत्वा द्विचक्रमूले चेत्तत्प्रभुः सन्निहितः - स्वाधीनः स्यात् तदाऽनुज्ञाप्यते, तदभावे 'कोऽत्र प्रभु'रिति पृच्छेत् ?, एवमुक्त कश्चित् पुरुष एवं ब्रूयात् । अत्र शकटे प्रभू राजा, एवमुक्ते कश्चिदगीतार्थोऽनुज्ञापनार्थ नृपान्ते याति ॥५९०।। एपोऽविधि-अनुज्ञापनादृष्टान्तोऽत्र किं देमित्ति णरवई, तुझं खरमक्खिआ दुच्चक्केत्ति । सो अपसत्थो लेवो, एत्थ य भइतरे दोसा ॥५९१॥ कश्चित्साधुनूपशकटानि दृष्ट्वा, ज्ञापनार्थ नृपान्ते जगाम । किं ददामि ?, इत्युक्ते नृपेण, 'वर०' तैलमर्पितेषु ॥२४७॥ । Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy