SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ __ श्रीमती ओघनियुक्तिः ॥२४८॥ लेपादानात् "जिंघणादि कार्याणि । द्विचक्रषु लेपोऽस्ति, तेन कार्य, भतरयो>षा भवन्ति, भद्रको यदि-तदा तैलमर्षितान्यन्यान्यपि कारयति, चेदभद्रकस्तदाऽशुचय इति हीलयति, कर्षति वा ॥५९१॥ तम्हा दुचकवइणा, तस्संदिट्टेण वा अणुण्णाए । कडुगंधजाणणा, जिंघे णासं तु अफुसंता ॥५९२॥ तस्माद् द्विचक्रपतिना तदादिष्टेन वाऽनुज्ञाते लेपो ग्राह्यः । कटुतैलगन्धज्ञानार्थ जिघ्रति नासिकयाऽस्पृशन् कटु-|| MI {ष्टो वा, २कदुरस्थिरः स्यात् । मृष्टो ग्राह्यः ।।५९२।। जिंघणावयवो भणितः, 'छक्कायजयण त्ति आह हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए । पुढवी संपाइमा सामा, महवाते महियामिए ॥५९३॥ हरितबीजयोपरि स्थितं, चल-गमनामिमुख वा तथा ३ युक्त, वत्सःश्वा वा बद्धो भवति, जलस्थ, सचित्तवृथिवीस्थं, || स प्रदेशः सम्पातिमसत्चव्यापृतो भ०, श्यामा-रात्रिस्तस्या, महावीते, महिकायां निपतन्त्यां, अमितो धनः [न गृह्यत इति] ॥५९३॥ द्वारगाथेय, आद्यावयवमाह।१ तत्थ जसो गया भहो ताहे सबहिं चेव उग्घोसणं करेइ, जह-लेह केणह सगडा घपण मक्खियच्या, जो मक्खेड़ सो दंडे पनो एवमाई महओ पसंग कुज्जा. किं देमित्ति' गाथाया द्रोणीयवृत्तिस्थ एतावदंश उपकारक इति मत्वा तत उद्धृत्य मुद्रितोऽत्र सं०। २ कटुतैलेन निष्पन्नो लेपोऽस्थिरो भवति अतो मिष्टतिलतलेन निष्पन्नो लेपो ग्राह्यः । सं० । ३ वहति तदाऽपि न ग्राह्य इति भावः ।सं. ||२४८॥ Jain Education For Privale & Personal use only Writinelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy