________________
श्रीमती घनिर्युतिः
॥२३८||
संजोगेण निष्पन्नो [लेपः ] || ५६५ || अधुना तस्य प्ररूपणां - व्याख्यामाह - अव्वकालिअ-लेवं, भणति लेवेसणा णवि अ दिट्ठा । ते वत्तव्वा लेवो, दिट्टो तेलुक्कसीहिं ॥५६६॥
अर्वाक्कालिकं केचिल्लेपं प्रतिपादयन्ति, सदोषत्वाल्लेपस्य, यतः समये वस्त्रपात्रेषणे उक्ते, लेपैषणा नोक्ता, आहाचार्य:- 'ते इदं वक्तव्या:-यतो लेपो दृष्टस्त्रैलोक्यदर्शिभिः । पात्रैषणां प्रतिपादयता जिनेन लेपैषणोकूतैव, अन्यथा तद्व्यतिरेकेण पात्रग्रहणाऽनुपपत्तेः, पात्र हि लेपादिसंस्कृतमेवोपयोगभाग् भवति || ५६६ ॥ एतद्गाथाया
एव व्याख्यामाह
आया-पवयण-संजम उवघाओ दीसई जओ तिविहो ।
तम्हा वदंति केई, ण लेवगहणं जिणा विति ॥५६७॥
पर आह- आत्म-प्रवचन - संयमोपघातस्त्रिविधो दृश्यतेऽतो वदन्ति केचित् न लेपग्रहणं जिना ब्रुवते ॥५६७॥ पर एव तत् त्रैविध्यमाह -
Jain Educationtional
रहपडणउत्तिमंगाइ-भंजणं घट्टणे य करघाओ ।
अह आयविराहणया, जक्खुल्लिहणे पवयमि ॥ ५६८॥
For Private & Personal Use Only
पात्रलपसिद्धिः
॥२३८॥
ainelibrary.org