________________
श्रीमती चनियुक्तिः २३७॥
अचित्तमिश्रमनुष्यदेवलेपादि पिण्डोपयोगः।
सच्चित्तो पव्वावण, पंथुवदेसे य (प्र.साइ) भिक्खुदाणाई ।
सीसट्ठिय अच्चित्ते, मीट्ठिसहि सरक्खपहपुच्छा ॥५६३॥ __ अच्चित्तमनुष्योपयोगमाह-'सी' अच्चित्तेन शिरःकपालेन १पित्तारुएसेण घसिऊण दिज्जइ, वेषपरावर्त्तादि क्रियते । मिश्रोपयोगमाह-मिश्रः-अस्थियुतो यः सरजस्कः कापालिकस्तस्य पथि पृच्छोपयोगः ॥५६३।।
खमगाइकालकज्जा-तिएसु पुच्छेज्ज देवयं किंचि ।
पंथे सुभासुभे वा, पुच्छेज्ज व दिव्वमुवओगो ॥५६४॥ क्षपकादिकश्चिद्, आदिशब्दादाचार्याः, कालकार्यादौ सवादिकार्ये वोत्पन्ने पृच्छेत् , पथि वा गच्छतः शुभा| शुभं दुर्भिक्षादि पृच्छेत् काश्रिद्देवताम् , अयं दिव्यपिण्डोपयोगः ॥५६४॥ अच्चित्तं दशमं लेपपिण्डमाह
अह होइ लेवपिडो, संजोगेणं णवह पिडा ।
णायवो णिफण्णो, परूवणा तस्स कायव्वा ॥५६५॥ अथ भवति लेपपिण्डो नवानां पिण्डानां संयोगेन निष्पयो ज्ञेयः, कथं ?, दुचक्का गड्डिया, तत्थ अक्खे मविखए पुढविकायस्स रजो लग्गइ, आउकाओ नदीए उत्तरणे लग्गड, तेउकाओ तत्थ लोहं घसइ, वाऊ तत्थेव, 'यत्राग्निस्तत्र वायुना भाव्यं, वणस्सई अक्खो, वि तिचउ संपातिमा पाणा पडन्ति । पंचिंदियाणवि वरत्ता घस्सई । एवं
पित्तारुए' इति मुद्रितहट्टीकायाम् ।सं।
॥२३७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org