SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीमती द्वीन्द्रियाणां परिभोगः-अक्षाणां चन्दनकानां सशला याः शुकयः तदादीना, शङ्खा शुक्ति चौषधानि || द्वित्रिचतुरि ओपनियुक्तिः ||ll क्रिपन्ते, त्रीन्द्रियाणां उद्देहिकादीनां मध्ये यथा वदति वैद्यः, उद्देहिका मृदा कार्यम् स त्रान्द्रियपरिभोगः ॥५६०॥ दा न्द्रियपिण्ड ॥२३६॥ चतुरिन्द्रियपरिभोगमाह तत्सरिभोग चरिदियाण मक्खिय-परिहारा आसमक्खिया चेव । पंबिंदिअपिंडंमि उ, अब्यवहारी उ णेरइया ॥५६१॥ मक्षिकापरिहारेण-मक्षिकापुरीषेणोर्धविरेकः क्रियते, अधमक्षिकयाऽक्ष्णोः पतितान्यक्षराण्युद्धियन्ते, पञ्चेन्द्रियाणां मध्ये अव्यवहारिगो नरयिकाः, शेषैस्तु कार्यम् ॥५६१॥ तत्र तिर्यपञ्चेन्द्रियोपयोगमाह चम्मद्विदंतणहरोम-सिंगअमिलाइछगणगोमुत्ते । खीरदहिमाइयाणं, पंचिंदिअतिरिअपरिभोगो ॥५६२॥ चर्मणा कुष्ठिनो भवति कार्यम् , अस्थना रगृध्रनलकेन, दन्तेन सूकरादिसत्केन नखेन वा, उरभादिसत्कै रोमभिः कम्बलिका स्यात् , उरत्रा तत् पुरीष पामादौ उपयुज्यते ।।५६२।। मनुष्योपयोगमाह १॥२३६॥ १ शखेषु चौपधानि ।k) २ वाय्वादिव्याध्यपनयनार्थ पादे बध्यते ।स। Jain Education For Privale & Personal use only Janelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy