________________
plant
श्रीमती पनियुक्तिः ॥२३५॥
वन पतिकाय तत्प्रयोजनश्च
सर्व एवानन्तानस्पतिकायो निश्चयतः सच्चित्तः, शेषप्रत्येकवनस्पतिर्व्यवहारतः सचित्तः, मिश्रः अग्लानानि फलकुसुमपर्णानि, सट्टो-लोट्टः तन्दुलमुखानि सन्ति तत्र अतो मिश्रः ॥५५७।। अच्चित्तवनस्पतिकायप्रयोजनमाह
संथारपायदंडग-खोमिअकप्पाइ पीढफलगाई। __ ओसहभेसज्जाणि य, एमाइ पओयणं तरुसु ॥५५८॥ संस्तारकः शुष्कशुषिरतृणैः क्रियते, कल्पद्वयं कासिकं स्याद् , औषधमन्तरुपयोगि, भेषजं बहिः ॥५५८|| द्विन्द्रियाद्याह
वियतियचउरो पंचिंदिया य, तिप्पभिई जत्थ उ समेति ।
सट्टाणे सट्टाणे, सो पिंडो तेण कज्जमिणं ॥५५९॥ द्वित्रिचतुःपञ्चेन्द्रिया एकके त्रिभृतयो यत्र समवायं गच्छन्ति स द्वीन्द्रियादिपिण्डः, ते स्वस्थाने २ समवायं गच्छन्ति, द्वीन्द्रियाद्वीन्द्रियैरेव मिलितेतीन्द्रियपिण्डः, तथा त्रीन्द्रियास्त्रीन्द्रियरेव त्रिप्रभृतिमिमिलितैस्त्रीन्द्रियपिण्डः । एवं यावत्पञ्चेन्द्रिया इति स्वस्थाने २ स पिण्डोऽयं सच्चित्तः । यचाञ्चित्तपिण्डो द्वीन्द्रियादिसत्कस्तेनेदं कार्यम् ॥५५९॥
बेइंदियपरिभोगो, अक्खाण ससंखसिप्पमाईणं । तेइंदियाण उद्देहि-गाइ जं वा वए विज्जो ॥५६०॥
॥२३५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org