SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ plant श्रीमती पनियुक्तिः ॥२३५॥ वन पतिकाय तत्प्रयोजनश्च सर्व एवानन्तानस्पतिकायो निश्चयतः सच्चित्तः, शेषप्रत्येकवनस्पतिर्व्यवहारतः सचित्तः, मिश्रः अग्लानानि फलकुसुमपर्णानि, सट्टो-लोट्टः तन्दुलमुखानि सन्ति तत्र अतो मिश्रः ॥५५७।। अच्चित्तवनस्पतिकायप्रयोजनमाह संथारपायदंडग-खोमिअकप्पाइ पीढफलगाई। __ ओसहभेसज्जाणि य, एमाइ पओयणं तरुसु ॥५५८॥ संस्तारकः शुष्कशुषिरतृणैः क्रियते, कल्पद्वयं कासिकं स्याद् , औषधमन्तरुपयोगि, भेषजं बहिः ॥५५८|| द्विन्द्रियाद्याह वियतियचउरो पंचिंदिया य, तिप्पभिई जत्थ उ समेति । सट्टाणे सट्टाणे, सो पिंडो तेण कज्जमिणं ॥५५९॥ द्वित्रिचतुःपञ्चेन्द्रिया एकके त्रिभृतयो यत्र समवायं गच्छन्ति स द्वीन्द्रियादिपिण्डः, ते स्वस्थाने २ समवायं गच्छन्ति, द्वीन्द्रियाद्वीन्द्रियैरेव मिलितेतीन्द्रियपिण्डः, तथा त्रीन्द्रियास्त्रीन्द्रियरेव त्रिप्रभृतिमिमिलितैस्त्रीन्द्रियपिण्डः । एवं यावत्पञ्चेन्द्रिया इति स्वस्थाने २ स पिण्डोऽयं सच्चित्तः । यचाञ्चित्तपिण्डो द्वीन्द्रियादिसत्कस्तेनेदं कार्यम् ॥५५९॥ बेइंदियपरिभोगो, अक्खाण ससंखसिप्पमाईणं । तेइंदियाण उद्देहि-गाइ जं वा वए विज्जो ॥५६०॥ ॥२३५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy