SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ अचित्तवायुः तत्प्रयोजनश्च श्रीमती मिश्रमाह । आह-किं पुनः कारणं मिश्रः पश्चाद् व्याख्यायते ? उच्यते-अचित्तेनैव साधुव्यवहारः स च गृहीतः पिनियुक्तिः ना सन्नेव मिश्रीभवत्यस्यार्थस्य ज्ञापनार्थम्॥२३४|| हत्थसयमेग गंता, दइउ अचित्तो विइय संमीसो । तइयंमि उ सच्चित्तो, वत्थी पुण पोरिसिदिणेहिं ॥५५५॥ अच्चित्तवायुभृतो दृतिस्तरणार्थ गृह्यते, स चैकहस्तशते गत्वाऽप्यच्चित्तः । द्वितीयहस्तशापारम्भे मिश्रः, तृतीयहस्तशतप्रारम्भे सच्चित्तः स्यात् क्षेत्रतः । कालमङ्गीकृत्याह- 'वत्थी'त्यादि, कालो द्विधा-स्निग्धो रूक्षश्च, एकैकविधा-उत्कृष्टमध्यमजघन्यभेदात् , तत्र बस्तिर्वायुपूरितः, स्निग्धे त्रिविधेऽपि काले एकद्वित्रिपौरुषीभिर्वित्रिचतु:पौरुषीभिस्त्रिचतुःपञ्चपौरुषीभिर्यथाक्रम अचित्तमिश्रसञ्चित्तः स्यात् । रूक्षे त्रिविधेऽपि काले एकद्वित्रिभिः द्वित्रिचाभित्रिचतुःपञ्चभिर्दिनर्यथाक्रममञ्चित्तो मिश्रः सचित्तः स्यात् ॥५५५॥ अच्चित्तेन वायुना यत् प्रयोजनं तदाह दइएण वस्थिणा वा, पओपणं होज वाउणा मुणिणो । गेलणंमि व होज्जा, सचित्तमीसे परिहरेज्जा ॥५५६॥ दृतिना तीर्यते, बस्तिना ग्लानत्वे कार्य स्यात् ॥५५६॥ वनस्पतिकायमाह सव्वो वणंतकायो, सच्चित्तो होइ णिच्छयणयस्स । ववहाराउ अ सेसो, मीसा पव्वायरोट्टाई ॥५५७॥ ॥२३४॥ JainEducatio one For Private & Personal use only J ibraryong
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy